1 कुरिन्थियों 16:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script12 aapallu.m bhraataramadhyaha.m nivedayaami bhraat.rbhi.h saaka.m so.api yad yu.smaaka.m samiipa.m vrajet tadartha.m mayaa sa puna.h punaryaacita.h kintvidaanii.m gamana.m sarvvathaa tasmai naarocata, ita.hpara.m susamaya.m praapya sa gami.syati| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari12 आपल्लुं भ्रातरमध्यहं निवेदयामि भ्रातृभिः साकं सोऽपि यद् युष्माकं समीपं व्रजेत् तदर्थं मया स पुनः पुनर्याचितः किन्त्विदानीं गमनं सर्व्वथा तस्मै नारोचत, इतःपरं सुसमयं प्राप्य स गमिष्यति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script12 আপল্লুং ভ্ৰাতৰমধ্যহং নিৱেদযামি ভ্ৰাতৃভিঃ সাকং সোঽপি যদ্ যুষ্মাকং সমীপং ৱ্ৰজেৎ তদৰ্থং মযা স পুনঃ পুনৰ্যাচিতঃ কিন্ত্ৱিদানীং গমনং সৰ্ৱ্ৱথা তস্মৈ নাৰোচত, ইতঃপৰং সুসমযং প্ৰাপ্য স গমিষ্যতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script12 আপল্লুং ভ্রাতরমধ্যহং নিৱেদযামি ভ্রাতৃভিঃ সাকং সোঽপি যদ্ যুষ্মাকং সমীপং ৱ্রজেৎ তদর্থং মযা স পুনঃ পুনর্যাচিতঃ কিন্ত্ৱিদানীং গমনং সর্ৱ্ৱথা তস্মৈ নারোচত, ইতঃপরং সুসমযং প্রাপ্য স গমিষ্যতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script12 အာပလ္လုံ ဘြာတရမဓျဟံ နိဝေဒယာမိ ဘြာတၖဘိး သာကံ သော'ပိ ယဒ် ယုၐ္မာကံ သမီပံ ဝြဇေတ် တဒရ္ထံ မယာ သ ပုနး ပုနရျာစိတး ကိန္တွိဒါနီံ ဂမနံ သရွွထာ တသ္မဲ နာရောစတ, ဣတးပရံ သုသမယံ ပြာပျ သ ဂမိၐျတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script12 ApalluM bhrAtaramadhyahaM nivEdayAmi bhrAtRbhiH sAkaM sO'pi yad yuSmAkaM samIpaM vrajEt tadarthaM mayA sa punaH punaryAcitaH kintvidAnIM gamanaM sarvvathA tasmai nArOcata, itaHparaM susamayaM prApya sa gamiSyati| Ver Capítulo |