Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 16:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 pavitralokaanaa.m k.rte yo.arthasa.mgrahastamadhi gaalaatiiyade"sasya samaajaa mayaa yad aadi.s.taastad yu.smaabhirapi kriyataa.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 पवित्रलोकानां कृते योऽर्थसंग्रहस्तमधि गालातीयदेशस्य समाजा मया यद् आदिष्टास्तद् युष्माभिरपि क्रियतां।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 পৱিত্ৰলোকানাং কৃতে যোঽৰ্থসংগ্ৰহস্তমধি গালাতীযদেশস্য সমাজা মযা যদ্ আদিষ্টাস্তদ্ যুষ্মাভিৰপি ক্ৰিযতাং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 পৱিত্রলোকানাং কৃতে যোঽর্থসংগ্রহস্তমধি গালাতীযদেশস্য সমাজা মযা যদ্ আদিষ্টাস্তদ্ যুষ্মাভিরপি ক্রিযতাং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ပဝိတြလောကာနာံ ကၖတေ ယော'ရ္ထသံဂြဟသ္တမဓိ ဂါလာတီယဒေၑသျ သမာဇာ မယာ ယဒ် အာဒိၐ္ဋာသ္တဒ် ယုၐ္မာဘိရပိ ကြိယတာံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 pavitralOkAnAM kRtE yO'rthasaMgrahastamadhi gAlAtIyadEzasya samAjA mayA yad AdiSTAstad yuSmAbhirapi kriyatAM|

Ver Capítulo Copiar




1 कुरिन्थियों 16:1
20 Referencias Cruzadas  

aagaabanaamaa te.saameka utthaaya aatmana.h "sik.sayaa sarvvade"se durbhik.sa.m bhavi.syatiiti j naapitavaan; tata.h klaudiyakaisarasyaadhikaare sati tat pratyak.sam abhavat|


bar.nabbaa"saulayo rdvaaraa praaciinalokaanaa.m samiipa.m tat pre.sitavanta.h|


te.su phrugiyaagaalaatiyaade"samadhyena gate.su satsu pavitra aatmaa taan aa"siyaade"se kathaa.m prakaa"sayitu.m prati.siddhavaan|


tatra kiyatkaala.m yaapayitvaa tasmaat prasthaaya sarvve.saa.m "si.syaa.naa.m manaa.msi susthiraa.ni k.rtvaa krama"so galaatiyaaphrugiyaade"sayo rbhramitvaa gatavaan|


bahu.su vatsare.su gate.su svade"siiyalokaanaa.m nimitta.m daaniiyadravyaa.ni naivedyaani ca samaadaaya punaraagamana.m k.rtavaan|


tasmaad ananiya.h pratyavadat he prabho yiruu"saalami pavitralokaan prati so.anekahi.msaa.m k.rtavaan;


tata.h pitarastasyaa.h karau dh.rtvaa uttolya pavitralokaan vidhavaa"scaahuuya te.saa.m nika.te sajiivaa.m taa.m samaarpayat|


pavitraa.naa.m diinataa.m duuriikurudhvam atithisevaayaam anurajyadhvam|


ya"sca bubhuk.sita.h sa svag.rhe bhu"nktaa.m| da.n.dapraaptaye yu.smaabhi rna samaagamyataa.m| etadbhinna.m yad aade.s.tavya.m tad yu.smatsamiipaagamanakaale mayaadek.syate|


he bhraatara.h, aha.m yu.smaan idam abhiyaace stiphaanasya parijanaa aakhaayaade"sasya prathamajaataphalasvaruupaa.h, pavitralokaanaa.m paricaryyaayai ca ta aatmano nyavedayan iti yu.smaabhi rj naayate|


ityartha.m sarvve.su dharmmasamaaje.su sarvvatra khrii.s.tadharmmayogyaa ye vidhayo mayopadi"syante taan yo yu.smaan smaarayi.syatyevambhuuta.m prabho.h k.rte priya.m vi"svaasina nca madiiyatanaya.m tiimathiya.m yu.smaaka.m samiipa.m pre.sitavaanaha.m|


matsahavarttino bhraatara"sca vaya.m gaalaatiiyade"sasthaa.h samitii.h prati patra.m likhaama.h|


kevala.m daridraa yuvaabhyaa.m smara.niiyaa iti| atastadeva karttum aha.m yate sma|


praarthanaasamaye tava naamoccaarayan nirantara.m mame"svara.m dhanya.m vadaami|


he bhraata.h, tvayaa pavitralokaanaa.m praa.na aapyaayitaa abhavan etasmaat tava premnaasmaaka.m mahaan aananda.h saantvanaa ca jaata.h|


yato yu.smaabhi.h pavitralokaanaa.m ya upakaaro .akaari kriyate ca tene"svarasya naamne prakaa"sita.m prema "srama nca vismarttum ii"svaro.anyaayakaarii na bhavati|


saa.msaarikajiivikaapraapto yo jana.h svabhraatara.m diina.m d.r.s.tvaa tasmaat sviiyadayaa.m ru.naddhi tasyaantara ii"svarasya prema katha.m ti.s.thet?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos