Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 15:58 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

58 ato he mama priyabhraatara.h; yuuya.m susthiraa ni"scalaa"sca bhavata prabho.h sevaayaa.m yu.smaaka.m pari"sramo ni.sphalo na bhavi.syatiiti j naatvaa prabho.h kaaryye sadaa tatparaa bhavata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

58 अतो हे मम प्रियभ्रातरः; यूयं सुस्थिरा निश्चलाश्च भवत प्रभोः सेवायां युष्माकं परिश्रमो निष्फलो न भविष्यतीति ज्ञात्वा प्रभोः कार्य्ये सदा तत्परा भवत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

58 অতো হে মম প্ৰিযভ্ৰাতৰঃ; যূযং সুস্থিৰা নিশ্চলাশ্চ ভৱত প্ৰভোঃ সেৱাযাং যুষ্মাকং পৰিশ্ৰমো নিষ্ফলো ন ভৱিষ্যতীতি জ্ঞাৎৱা প্ৰভোঃ কাৰ্য্যে সদা তৎপৰা ভৱত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

58 অতো হে মম প্রিযভ্রাতরঃ; যূযং সুস্থিরা নিশ্চলাশ্চ ভৱত প্রভোঃ সেৱাযাং যুষ্মাকং পরিশ্রমো নিষ্ফলো ন ভৱিষ্যতীতি জ্ঞাৎৱা প্রভোঃ কার্য্যে সদা তৎপরা ভৱত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

58 အတော ဟေ မမ ပြိယဘြာတရး; ယူယံ သုသ္ထိရာ နိၑ္စလာၑ္စ ဘဝတ ပြဘေား သေဝါယာံ ယုၐ္မာကံ ပရိၑြမော နိၐ္ဖလော န ဘဝိၐျတီတိ ဇ္ဉာတွာ ပြဘေား ကာရျျေ သဒါ တတ္ပရာ ဘဝတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

58 atO hE mama priyabhrAtaraH; yUyaM susthirA nizcalAzca bhavata prabhOH sEvAyAM yuSmAkaM parizramO niSphalO na bhaviSyatIti jnjAtvA prabhOH kAryyE sadA tatparA bhavata|

Ver Capítulo Copiar




1 कुरिन्थियों 15:58
42 Referencias Cruzadas  

tadaa sa ta.m "su.skahasta.m manu.sya.m jagaada madhyasthaane tvamutti.s.tha|


tata.h sa uvaaca, tva.m pa ncaanaa.m nagaraa.naamadhipati rbhava|


timathi ryadi yu.smaaka.m samiipam aagacchet tarhi yena nirbhaya.m yu.smanmadhye vartteta tatra yu.smaabhi rmano nidhiiyataa.m yasmaad aha.m yaad.rk so.api taad.rk prabho.h karmma.ne yatate|


ropayit.rsektaarau ca samau tayorekaika"sca sva"sramayogya.m svavetana.m lapsyate|


ataeva he priyatamaa.h, etaad.r"sii.h pratij naa.h praaptairasmaabhi.h "sariiraatmano.h sarvvamaalinyam apam.rjye"svarasya bhaktyaa pavitraacaara.h saadhyataa.m|


yu.smadartha.m mayaa ya.h pari"sramo.akaari sa viphalo jaata iti yu.smaanadhyaha.m bibhemi|


satkarmmakara.ne.asmaabhira"sraantai rbhavitavya.m yato.aklaantausti.s.thadbhirasmaabhirupayuktasamaye tat phalaani lapsyante|


khrii.s.tasya dina.m yaavad yu.smaaka.m saaralya.m nirvighnatva nca bhavatu, ii"svarasya gauravaaya pra"sa.msaayai ca yii"sunaa khrii.s.tena pu.nyaphalaanaa.m puur.nataa yu.smabhya.m diiyataam iti|


mayaa yat praarthyate tad ida.m yu.smaaka.m prema nitya.m v.rddhi.m gatvaa


yataste.saa.m madhye yuuya.m jiivanavaakya.m dhaarayanto jagato diipakaa iva diipyadhve| yu.smaabhistathaa k.rte mama yatna.h pari"sramo vaa na ni.sphalo jaata ityaha.m khrii.s.tasya dine "slaaghaa.m karttu.m "sak.syaami|


yato mama sevane yu.smaaka.m tru.ti.m puurayitu.m sa praa.naan pa.niik.rtya khrii.s.tasya kaaryyaartha.m m.rtapraaye.abhavat|


aha.m yad daana.m m.rgaye tannahi kintu yu.smaaka.m laabhavarddhaka.m phala.m m.rgaye|


kintvetadartha.m yu.smaabhi rbaddhamuulai.h susthirai"sca bhavitavyam, aakaa"sama.n.dalasyaadha.hsthitaanaa.m sarvvalokaanaa.m madhye ca ghu.syamaa.no ya.h susa.mvaado yu.smaabhira"sraavi tajjaataayaa.m pratyaa"saayaa.m yu.smaabhiracalai rbhavitavya.m|


yu.smatsannidhau mama "sariire.avarttamaane.api mamaatmaa varttate tena yu.smaaka.m suriiti.m khrii.s.tavi"svaase sthiratva nca d.r.s.tvaaham aanandaami|


tasmin baddhamuulaa.h sthaapitaa"sca bhavata yaa ca "sik.saa yu.smaabhi rlabdhaa tadanusaaraad vi"svaase susthiraa.h santastenaiva nitya.m dhanyavaada.m kuruta|


asmaaka.m taatasye"svarasya saak.saat prabhau yii"sukhrii.s.te yu.smaaka.m vi"svaasena yat kaaryya.m premnaa ya.h pari"srama.h pratyaa"sayaa ca yaa titik.saa jaayate


paraspara.m sarvvaa.m"sca prati yu.smaaka.m prema yu.smaan prati caasmaaka.m prema prabhunaa varddhyataa.m bahuphala.m kriyataa nca|


varttamaanai.h kle"sai.h kasyaapi caa ncalya.m yathaa na jaayate tathaa te tvayaa sthiriikriyantaa.m svakiiyadharmmamadhi samaa"svaasyantaa nceti tam aadi"sa.m|


tasmaat pariik.sake.na yu.smaasu pariik.site.svasmaaka.m pari"sramo viphalo bhavi.syatiiti bhaya.m so.dhu.m yadaaha.m naa"saknuva.m tadaa yu.smaaka.m vi"svaasasya tattvaavadhaara.naaya tam apre.saya.m|


he bhraatara.h, yu.smaabhi.h kiid.rg aacaritavya.m ii"svaraaya rocitavya nca tadadhyasmatto yaa "sik.saa labdhaa tadanusaaraat punarati"saya.m yatna.h kriyataamiti vaya.m prabhuyii"sunaa yu.smaan viniiyaadi"saama.h|


he bhraatara.h, yu.smaaka.m k.rte sarvvadaa yathaayogyam ii"svarasya dhanyavaado .asmaabhi.h karttavya.h, yato heto ryu.smaaka.m vi"svaasa uttarottara.m varddhate parasparam ekaikasya prema ca bahuphala.m bhavati|


yata.h sa yathaasmaan sarvvasmaad adharmmaat mocayitvaa nijaadhikaarasvaruupa.m satkarmmasuutsukam eka.m prajaavarga.m paavayet tadartham asmaaka.m k.rte aatmadaana.m k.rtavaan|


nijaabhimatasaadhanaaya sarvvasmin satkarmma.ni yu.smaan siddhaan karotu, tasya d.r.s.tau ca yadyat tu.s.tijanaka.m tadeva yu.smaaka.m madhye yii"sunaa khrii.s.tena saadhayatu| tasmai mahimaa sarvvadaa bhuuyaat| aamen|


yato vaya.m khrii.s.tasyaa.m"sino jaataa.h kintu prathamavi"svaasasya d.r.dhatvam asmaabhi.h "se.sa.m yaavad amogha.m dhaarayitavya.m|


yato yu.smaabhi.h pavitralokaanaa.m ya upakaaro .akaari kriyate ca tene"svarasya naamne prakaa"sita.m prema "srama nca vismarttum ii"svaro.anyaayakaarii na bhavati|


ataeva he priyatamaa.h, taani pratiik.samaa.naa yuuya.m ni.skala"nkaa aninditaa"sca bhuutvaa yat "saantyaa"sritaasti.s.thathaitasmin yatadhva.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos