1 कुरिन्थियों 14:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script6 he bhraatara.h, idaanii.m mayaa yadi yu.smatsamiipa.m gamyate tarhii"svariiyadar"sanasya j naanasya ve"svariiyaade"sasya vaa "sik.saayaa vaa vaakyaani na bhaa.sitvaa parabhaa.saa.m bhaa.samaa.nena mayaa yuuya.m kimupakaari.syadhve? Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari6 हे भ्रातरः, इदानीं मया यदि युष्मत्समीपं गम्यते तर्हीश्वरीयदर्शनस्य ज्ञानस्य वेश्वरीयादेशस्य वा शिक्षाया वा वाक्यानि न भाषित्वा परभाषां भाषमाणेन मया यूयं किमुपकारिष्यध्वे? Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script6 হে ভ্ৰাতৰঃ, ইদানীং মযা যদি যুষ্মৎসমীপং গম্যতে তৰ্হীশ্ৱৰীযদৰ্শনস্য জ্ঞানস্য ৱেশ্ৱৰীযাদেশস্য ৱা শিক্ষাযা ৱা ৱাক্যানি ন ভাষিৎৱা পৰভাষাং ভাষমাণেন মযা যূযং কিমুপকাৰিষ্যধ্ৱে? Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script6 হে ভ্রাতরঃ, ইদানীং মযা যদি যুষ্মৎসমীপং গম্যতে তর্হীশ্ৱরীযদর্শনস্য জ্ঞানস্য ৱেশ্ৱরীযাদেশস্য ৱা শিক্ষাযা ৱা ৱাক্যানি ন ভাষিৎৱা পরভাষাং ভাষমাণেন মযা যূযং কিমুপকারিষ্যধ্ৱে? Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script6 ဟေ ဘြာတရး, ဣဒါနီံ မယာ ယဒိ ယုၐ္မတ္သမီပံ ဂမျတေ တရှီၑွရီယဒရ္ၑနသျ ဇ္ဉာနသျ ဝေၑွရီယာဒေၑသျ ဝါ ၑိက္ၐာယာ ဝါ ဝါကျာနိ န ဘာၐိတွာ ပရဘာၐာံ ဘာၐမာဏေန မယာ ယူယံ ကိမုပကာရိၐျဓွေ? Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script6 hE bhrAtaraH, idAnIM mayA yadi yuSmatsamIpaM gamyatE tarhIzvarIyadarzanasya jnjAnasya vEzvarIyAdEzasya vA zikSAyA vA vAkyAni na bhASitvA parabhASAM bhASamANEna mayA yUyaM kimupakAriSyadhvE? Ver Capítulo |