1 कुरिन्थियों 14:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script5 yu.smaaka.m sarvve.saa.m parabhaa.saabhaa.sa.nam icchaamyaha.m kintvii"svariiyaade"sakathanam adhikamapiicchaami| yata.h samite rni.s.thaayai yena svavaakyaanaam artho na kriyate tasmaat parabhaa.saavaadita ii"svariiyaade"savaadii "sreyaan| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari5 युष्माकं सर्व्वेषां परभाषाभाषणम् इच्छाम्यहं किन्त्वीश्वरीयादेशकथनम् अधिकमपीच्छामि। यतः समिते र्निष्ठायै येन स्ववाक्यानाम् अर्थो न क्रियते तस्मात् परभाषावादित ईश्वरीयादेशवादी श्रेयान्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script5 যুষ্মাকং সৰ্ৱ্ৱেষাং পৰভাষাভাষণম্ ইচ্ছাম্যহং কিন্ত্ৱীশ্ৱৰীযাদেশকথনম্ অধিকমপীচ্ছামি| যতঃ সমিতে ৰ্নিষ্ঠাযৈ যেন স্ৱৱাক্যানাম্ অৰ্থো ন ক্ৰিযতে তস্মাৎ পৰভাষাৱাদিত ঈশ্ৱৰীযাদেশৱাদী শ্ৰেযান্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script5 যুষ্মাকং সর্ৱ্ৱেষাং পরভাষাভাষণম্ ইচ্ছাম্যহং কিন্ত্ৱীশ্ৱরীযাদেশকথনম্ অধিকমপীচ্ছামি| যতঃ সমিতে র্নিষ্ঠাযৈ যেন স্ৱৱাক্যানাম্ অর্থো ন ক্রিযতে তস্মাৎ পরভাষাৱাদিত ঈশ্ৱরীযাদেশৱাদী শ্রেযান্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script5 ယုၐ္မာကံ သရွွေၐာံ ပရဘာၐာဘာၐဏမ် ဣစ္ဆာမျဟံ ကိန္တွီၑွရီယာဒေၑကထနမ် အဓိကမပီစ္ဆာမိ၊ ယတး သမိတေ ရ္နိၐ္ဌာယဲ ယေန သွဝါကျာနာမ် အရ္ထော န ကြိယတေ တသ္မာတ် ပရဘာၐာဝါဒိတ ဤၑွရီယာဒေၑဝါဒီ ၑြေယာန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script5 yuSmAkaM sarvvESAM parabhASAbhASaNam icchAmyahaM kintvIzvarIyAdEzakathanam adhikamapIcchAmi| yataH samitE rniSThAyai yEna svavAkyAnAm arthO na kriyatE tasmAt parabhASAvAdita IzvarIyAdEzavAdI zrEyAn| Ver Capítulo |