Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 14:37 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

37 ya.h ka"scid aatmaanam ii"svariiyaade"savaktaaram aatmanaavi.s.ta.m vaa manyate sa yu.smaan prati mayaa yad yat likhyate tatprabhunaaj naapitam iityurarii karotu|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

37 यः कश्चिद् आत्मानम् ईश्वरीयादेशवक्तारम् आत्मनाविष्टं वा मन्यते स युष्मान् प्रति मया यद् यत् लिख्यते तत्प्रभुनाज्ञापितम् ईत्युररी करोतु।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 যঃ কশ্চিদ্ আত্মানম্ ঈশ্ৱৰীযাদেশৱক্তাৰম্ আত্মনাৱিষ্টং ৱা মন্যতে স যুষ্মান্ প্ৰতি মযা যদ্ যৎ লিখ্যতে তৎপ্ৰভুনাজ্ঞাপিতম্ ঈত্যুৰৰী কৰোতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 যঃ কশ্চিদ্ আত্মানম্ ঈশ্ৱরীযাদেশৱক্তারম্ আত্মনাৱিষ্টং ৱা মন্যতে স যুষ্মান্ প্রতি মযা যদ্ যৎ লিখ্যতে তৎপ্রভুনাজ্ঞাপিতম্ ঈত্যুররী করোতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 ယး ကၑ္စိဒ် အာတ္မာနမ် ဤၑွရီယာဒေၑဝက္တာရမ် အာတ္မနာဝိၐ္ဋံ ဝါ မနျတေ သ ယုၐ္မာန် ပြတိ မယာ ယဒ် ယတ် လိချတေ တတ္ပြဘုနာဇ္ဉာပိတမ် ဤတျုရရီ ကရောတု၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 yaH kazcid AtmAnam IzvarIyAdEzavaktAram AtmanAviSTaM vA manyatE sa yuSmAn prati mayA yad yat likhyatE tatprabhunAjnjApitam ItyurarI karOtu|

Ver Capítulo Copiar




1 कुरिन्थियों 14:37
22 Referencias Cruzadas  

yo jano yu.smaaka.m vaakya.m g.rhlaati sa mamaiva vaakya.m g.rhlaati; ki nca yo jano yu.smaakam avaj naa.m karoti sa mamaivaavaj naa.m karoti; yo jano mamaavaj naa.m karoti ca sa matprerakasyaivaavaj naa.m karoti|


ka"scidapi jano yogyatvaadadhika.m sva.m na manyataa.m kintu ii"svaro yasmai pratyayasya yatparimaa.nam adadaat sa tadanusaarato yogyaruupa.m sva.m manutaam, ii"svaraad anugraha.m praapta.h san yu.smaakam ekaika.m janam ityaaj naapayaami|


apara.m dvau trayo ve"svariiyaade"savaktaara.h sva.m svamaade"sa.m kathayantu tadanye ca ta.m vicaarayantu|


ai"svara.m vaca.h ki.m yu.smatto niragamata? kevala.m yu.smaan vaa tat kim upaagata.m?


kintu ya.h ka"scit aj no bhavati so.aj na eva ti.s.thatu|


aatmiko maanava.h sarvvaa.ni vicaarayati kintu svaya.m kenaapi na vicaaryyate|


he bhraatara.h, ahamaatmikairiva yu.smaabhi.h sama.m sambhaa.situ.m naa"saknava.m kintu "saariirikaacaaribhi.h khrii.s.tadharmme "si"sutulyai"sca janairiva yu.smaabhi.h saha samabhaa.se|


aparam ak.rtavivaahaan janaan prati prabho.h ko.apyaade"so mayaa na labdha.h kintu prabhoranukampayaa vi"svaasyo bhuuto.aha.m yad bhadra.m manye tad vadaami|


tathaaca saa yadi ni.spatikaa ti.s.thati tarhi tasyaa.h k.sema.m bhavi.syatiiti mama bhaava.h| aparam ii"svarasyaatmaa mamaapyanta rvidyata iti mayaa budhyate|


ata.h ka"scana yadi manyate mama j naanamaasta iti tarhi tena yaad.r"sa.m j naana.m ce.s.titavya.m taad.r"sa.m kimapi j naanamadyaapi na labdha.m|


svapra"sa.msakaanaa.m ke.saa ncinmadhye svaan ga.nayitu.m tai.h svaan upamaatu.m vaa vaya.m pragalbhaa na bhavaama.h, yataste svaparimaa.nena svaan parimimate svai"sca svaan upamibhate tasmaat nirbbodhaa bhavanti ca|


yad d.r.s.tigocara.m tad yu.smaabhi rd.r"syataa.m| aha.m khrii.s.tasya loka iti svamanasi yena vij naayate sa yathaa khrii.s.tasya bhavati vayam api tathaa khrii.s.tasya bhavaama iti punarvivicya tena budhyataa.m|


asmaabhiranaakhyaapito.apara.h ka"scid yii"su ryadi kenacid aagantukenaakhyaapyate yu.smaabhi.h praagalabdha aatmaa vaa yadi labhyate praagag.rhiita.h susa.mvaado vaa yadi g.rhyate tarhi manye yuuya.m samyak sahi.syadhve|


sva"sariiraartha.m yena biijam upyate tena "sariiraad vinaa"saruupa.m "sasya.m lapsyate kintvaatmana.h k.rte yena biijam upyate tenaatmato.anantajiivitaruupa.m "sasya.m lapsyate|


yu.smaaka.m saralabhaava.m prabodhayitum aha.m dvitiiyam ida.m patra.m likhaami|


vayam ii"svaraat jaataa.h, ii"svara.m yo jaanaati so.asmadvaakyaani g.rhlaati ya"sce"svaraat jaato nahi so.asmadvaakyaani na g.rhlaati; anena vaya.m satyaatmaana.m bhraamakaatmaana nca paricinuma.h|


kintu he priyatamaa.h, asmaaka.m prabho ryii"sukhrii.s.tasya preritai ryad vaakya.m puurvva.m yu.smabhya.m kathita.m tat smarata,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos