1 कुरिन्थियों 14:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script22 ataeva tat parabhaa.saabhaa.sa.na.m avi"scaasina.h prati cihnaruupa.m bhavati na ca vi"svaasina.h prati; kintvii"svariiyaade"sakathana.m naavi"svaasina.h prati tad vi"svaasina.h pratyeva| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari22 अतएव तत् परभाषाभाषणं अविश्चासिनः प्रति चिह्नरूपं भवति न च विश्वासिनः प्रति; किन्त्वीश्वरीयादेशकथनं नाविश्वासिनः प्रति तद् विश्वासिनः प्रत्येव। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script22 অতএৱ তৎ পৰভাষাভাষণং অৱিশ্চাসিনঃ প্ৰতি চিহ্নৰূপং ভৱতি ন চ ৱিশ্ৱাসিনঃ প্ৰতি; কিন্ত্ৱীশ্ৱৰীযাদেশকথনং নাৱিশ্ৱাসিনঃ প্ৰতি তদ্ ৱিশ্ৱাসিনঃ প্ৰত্যেৱ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script22 অতএৱ তৎ পরভাষাভাষণং অৱিশ্চাসিনঃ প্রতি চিহ্নরূপং ভৱতি ন চ ৱিশ্ৱাসিনঃ প্রতি; কিন্ত্ৱীশ্ৱরীযাদেশকথনং নাৱিশ্ৱাসিনঃ প্রতি তদ্ ৱিশ্ৱাসিনঃ প্রত্যেৱ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script22 အတဧဝ တတ် ပရဘာၐာဘာၐဏံ အဝိၑ္စာသိနး ပြတိ စိဟ္နရူပံ ဘဝတိ န စ ဝိၑွာသိနး ပြတိ; ကိန္တွီၑွရီယာဒေၑကထနံ နာဝိၑွာသိနး ပြတိ တဒ် ဝိၑွာသိနး ပြတျေဝ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script22 ataEva tat parabhASAbhASaNaM avizcAsinaH prati cihnarUpaM bhavati na ca vizvAsinaH prati; kintvIzvarIyAdEzakathanaM nAvizvAsinaH prati tad vizvAsinaH pratyEva| Ver Capítulo |