1 कुरिन्थियों 12:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script12 deha eka.h sannapi yadvad bahva"ngayukto bhavati, tasyaikasya vapu.so .a"ngaanaa.m bahutvena yadvad eka.m vapu rbhavati, tadvat khrii.s.ta.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari12 देह एकः सन्नपि यद्वद् बह्वङ्गयुक्तो भवति, तस्यैकस्य वपुषो ऽङ्गानां बहुत्वेन यद्वद् एकं वपु र्भवति, तद्वत् ख्रीष्टः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script12 দেহ একঃ সন্নপি যদ্ৱদ্ বহ্ৱঙ্গযুক্তো ভৱতি, তস্যৈকস্য ৱপুষো ঽঙ্গানাং বহুৎৱেন যদ্ৱদ্ একং ৱপু ৰ্ভৱতি, তদ্ৱৎ খ্ৰীষ্টঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script12 দেহ একঃ সন্নপি যদ্ৱদ্ বহ্ৱঙ্গযুক্তো ভৱতি, তস্যৈকস্য ৱপুষো ঽঙ্গানাং বহুৎৱেন যদ্ৱদ্ একং ৱপু র্ভৱতি, তদ্ৱৎ খ্রীষ্টঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script12 ဒေဟ ဧကး သန္နပိ ယဒွဒ် ဗဟွင်္ဂယုက္တော ဘဝတိ, တသျဲကသျ ဝပုၐော 'င်္ဂါနာံ ဗဟုတွေန ယဒွဒ် ဧကံ ဝပု ရ္ဘဝတိ, တဒွတ် ခြီၐ္ဋး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script12 dEha EkaH sannapi yadvad bahvaggayuktO bhavati, tasyaikasya vapuSO 'ggAnAM bahutvEna yadvad EkaM vapu rbhavati, tadvat khrISTaH| Ver Capítulo |