1 कुरिन्थियों 11:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script6 anaacchaaditamastakaa yaa yo.sit tasyaa.h "sira.h mu.n.daniiyameva kintu yo.sita.h ke"sacchedana.m "siromu.n.dana.m vaa yadi lajjaajanaka.m bhavet tarhi tayaa sva"sira aacchaadyataa.m| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari6 अनाच्छादितमस्तका या योषित् तस्याः शिरः मुण्डनीयमेव किन्तु योषितः केशच्छेदनं शिरोमुण्डनं वा यदि लज्जाजनकं भवेत् तर्हि तया स्वशिर आच्छाद्यतां। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script6 অনাচ্ছাদিতমস্তকা যা যোষিৎ তস্যাঃ শিৰঃ মুণ্ডনীযমেৱ কিন্তু যোষিতঃ কেশচ্ছেদনং শিৰোমুণ্ডনং ৱা যদি লজ্জাজনকং ভৱেৎ তৰ্হি তযা স্ৱশিৰ আচ্ছাদ্যতাং| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script6 অনাচ্ছাদিতমস্তকা যা যোষিৎ তস্যাঃ শিরঃ মুণ্ডনীযমেৱ কিন্তু যোষিতঃ কেশচ্ছেদনং শিরোমুণ্ডনং ৱা যদি লজ্জাজনকং ভৱেৎ তর্হি তযা স্ৱশির আচ্ছাদ্যতাং| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script6 အနာစ္ဆာဒိတမသ္တကာ ယာ ယောၐိတ် တသျား ၑိရး မုဏ္ဍနီယမေဝ ကိန္တု ယောၐိတး ကေၑစ္ဆေဒနံ ၑိရောမုဏ္ဍနံ ဝါ ယဒိ လဇ္ဇာဇနကံ ဘဝေတ် တရှိ တယာ သွၑိရ အာစ္ဆာဒျတာံ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script6 anAcchAditamastakA yA yOSit tasyAH ziraH muNPanIyamEva kintu yOSitaH kEzacchEdanaM zirOmuNPanaM vA yadi lajjAjanakaM bhavEt tarhi tayA svazira AcchAdyatAM| Ver Capítulo |