1 कुरिन्थियों 11:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script5 anaacchaaditottamaa"ngayaa yayaa yo.sitaa ca praarthanaa kriyata ii"svariiyavaa.nii kathyate vaa tayaapi sviiyottamaa"ngam avaj naayate yata.h saa mu.n.dita"sira.hsad.r"saa| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari5 अनाच्छादितोत्तमाङ्गया यया योषिता च प्रार्थना क्रियत ईश्वरीयवाणी कथ्यते वा तयापि स्वीयोत्तमाङ्गम् अवज्ञायते यतः सा मुण्डितशिरःसदृशा। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script5 অনাচ্ছাদিতোত্তমাঙ্গযা যযা যোষিতা চ প্ৰাৰ্থনা ক্ৰিযত ঈশ্ৱৰীযৱাণী কথ্যতে ৱা তযাপি স্ৱীযোত্তমাঙ্গম্ অৱজ্ঞাযতে যতঃ সা মুণ্ডিতশিৰঃসদৃশা| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script5 অনাচ্ছাদিতোত্তমাঙ্গযা যযা যোষিতা চ প্রার্থনা ক্রিযত ঈশ্ৱরীযৱাণী কথ্যতে ৱা তযাপি স্ৱীযোত্তমাঙ্গম্ অৱজ্ঞাযতে যতঃ সা মুণ্ডিতশিরঃসদৃশা| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script5 အနာစ္ဆာဒိတောတ္တမာင်္ဂယာ ယယာ ယောၐိတာ စ ပြာရ္ထနာ ကြိယတ ဤၑွရီယဝါဏီ ကထျတေ ဝါ တယာပိ သွီယောတ္တမာင်္ဂမ် အဝဇ္ဉာယတေ ယတး သာ မုဏ္ဍိတၑိရးသဒၖၑာ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script5 anAcchAditOttamAggayA yayA yOSitA ca prArthanA kriyata IzvarIyavANI kathyatE vA tayApi svIyOttamAggam avajnjAyatE yataH sA muNPitaziraHsadRzA| Ver Capítulo |