1 कुरिन्थियों 11:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script4 aparam aacchaaditottamaa"ngena yena pu.msaa praarthanaa kriyata ii"svariiyavaa.nii kathyate vaa tena sviiyottamaa"ngam avaj naayate| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari4 अपरम् आच्छादितोत्तमाङ्गेन येन पुंसा प्रार्थना क्रियत ईश्वरीयवाणी कथ्यते वा तेन स्वीयोत्तमाङ्गम् अवज्ञायते। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script4 অপৰম্ আচ্ছাদিতোত্তমাঙ্গেন যেন পুংসা প্ৰাৰ্থনা ক্ৰিযত ঈশ্ৱৰীযৱাণী কথ্যতে ৱা তেন স্ৱীযোত্তমাঙ্গম্ অৱজ্ঞাযতে| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script4 অপরম্ আচ্ছাদিতোত্তমাঙ্গেন যেন পুংসা প্রার্থনা ক্রিযত ঈশ্ৱরীযৱাণী কথ্যতে ৱা তেন স্ৱীযোত্তমাঙ্গম্ অৱজ্ঞাযতে| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script4 အပရမ် အာစ္ဆာဒိတောတ္တမာင်္ဂေန ယေန ပုံသာ ပြာရ္ထနာ ကြိယတ ဤၑွရီယဝါဏီ ကထျတေ ဝါ တေန သွီယောတ္တမာင်္ဂမ် အဝဇ္ဉာယတေ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script4 aparam AcchAditOttamAggEna yEna puMsA prArthanA kriyata IzvarIyavANI kathyatE vA tEna svIyOttamAggam avajnjAyatE| Ver Capítulo |
kecit kecit samitaavii"svare.na prathamata.h preritaa dvitiiyata ii"svariiyaade"savaktaarast.rtiiyata upade.s.taaro niyuktaa.h, tata.h para.m kebhyo.api citrakaaryyasaadhanasaamarthyam anaamayakara.na"saktirupak.rtau loka"saasane vaa naipu.nya.m naanaabhaa.saabhaa.sa.nasaamarthya.m vaa tena vyataari|