Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 11:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 apara nca ya.h ka"scid ayogyatvena prabhorima.m puupam a"snaati tasyaanena bhaajanena pivati ca sa prabho.h kaayarudhirayo rda.n.dadaayii bhavi.syati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

27 अपरञ्च यः कश्चिद् अयोग्यत्वेन प्रभोरिमं पूपम् अश्नाति तस्यानेन भाजनेन पिवति च स प्रभोः कायरुधिरयो र्दण्डदायी भविष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 অপৰঞ্চ যঃ কশ্চিদ্ অযোগ্যৎৱেন প্ৰভোৰিমং পূপম্ অশ্নাতি তস্যানেন ভাজনেন পিৱতি চ স প্ৰভোঃ কাযৰুধিৰযো ৰ্দণ্ডদাযী ভৱিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 অপরঞ্চ যঃ কশ্চিদ্ অযোগ্যৎৱেন প্রভোরিমং পূপম্ অশ্নাতি তস্যানেন ভাজনেন পিৱতি চ স প্রভোঃ কাযরুধিরযো র্দণ্ডদাযী ভৱিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 အပရဉ္စ ယး ကၑ္စိဒ် အယောဂျတွေန ပြဘောရိမံ ပူပမ် အၑ္နာတိ တသျာနေန ဘာဇနေန ပိဝတိ စ သ ပြဘေား ကာယရုဓိရယော ရ္ဒဏ္ဍဒါယီ ဘဝိၐျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 aparanjca yaH kazcid ayOgyatvEna prabhOrimaM pUpam aznAti tasyAnEna bhAjanEna pivati ca sa prabhOH kAyarudhirayO rdaNPadAyI bhaviSyati|

Ver Capítulo Copiar




1 कुरिन्थियों 11:27
11 Referencias Cruzadas  

tadaanii.m sa raajaa sarvvaanabhyaagataan dra.s.tum abhyantaramaagatavaan; tadaa tatra vivaahiiyavasanahiinameka.m jana.m viik.sya ta.m jagaad,


yajjiivanabhak.sya.m svargaadaagacchat sohameva ida.m bhak.sya.m yo jano bhu"nktte sa nityajiivii bhavi.syati| puna"sca jagato jiivanaarthamaha.m yat svakiiyapi"sita.m daasyaami tadeva mayaa vitarita.m bhak.syam|


prabho.h ka.msena bhuutaanaamapi ka.msena paana.m yu.smaabhirasaadhya.m; yuuya.m prabho rbhojyasya bhuutaanaamapi bhojyasya sahabhaagino bhavitu.m na "saknutha|


yena caanarhatvena bhujyate piiyate ca prabho.h kaayam avim.r"sataa tena da.n.dapraaptaye bhujyate piiyate ca|


tasmaat ki.m budhyadhve yo jana ii"svarasya putram avajaanaati yena ca pavitriik.rto .abhavat tat niyamasya rudhiram apavitra.m jaanaati, anugrahakaram aatmaanam apamanyate ca, sa kiyanmahaaghoratarada.n.dasya yogyo bhavi.syati?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos