1 कुरिन्थियों 10:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script6 etasmin te .asmaaka.m nidar"sanasvaruupaa babhuuvu.h; ataste yathaa kutsitaabhilaa.si.no babhuuvurasmaabhistathaa kutsitaabhilaa.sibhi rna bhavitavya.m| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari6 एतस्मिन् ते ऽस्माकं निदर्शनस्वरूपा बभूवुः; अतस्ते यथा कुत्सिताभिलाषिणो बभूवुरस्माभिस्तथा कुत्सिताभिलाषिभि र्न भवितव्यं। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script6 এতস্মিন্ তে ঽস্মাকং নিদৰ্শনস্ৱৰূপা বভূৱুঃ; অতস্তে যথা কুৎসিতাভিলাষিণো বভূৱুৰস্মাভিস্তথা কুৎসিতাভিলাষিভি ৰ্ন ভৱিতৱ্যং| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script6 এতস্মিন্ তে ঽস্মাকং নিদর্শনস্ৱরূপা বভূৱুঃ; অতস্তে যথা কুৎসিতাভিলাষিণো বভূৱুরস্মাভিস্তথা কুৎসিতাভিলাষিভি র্ন ভৱিতৱ্যং| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script6 ဧတသ္မိန် တေ 'သ္မာကံ နိဒရ္ၑနသွရူပါ ဗဘူဝုး; အတသ္တေ ယထာ ကုတ္သိတာဘိလာၐိဏော ဗဘူဝုရသ္မာဘိသ္တထာ ကုတ္သိတာဘိလာၐိဘိ ရ္န ဘဝိတဝျံ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script6 Etasmin tE 'smAkaM nidarzanasvarUpA babhUvuH; atastE yathA kutsitAbhilASiNO babhUvurasmAbhistathA kutsitAbhilASibhi rna bhavitavyaM| Ver Capítulo |