1 कुरिन्थियों 10:32 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script32 yihuudiiyaanaa.m bhinnajaatiiyaanaam ii"svarasya samaajasya vaa vighnajanakai ryu.smaabhi rna bhavitavya.m| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari32 यिहूदीयानां भिन्नजातीयानाम् ईश्वरस्य समाजस्य वा विघ्नजनकै र्युष्माभि र्न भवितव्यं। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script32 যিহূদীযানাং ভিন্নজাতীযানাম্ ঈশ্ৱৰস্য সমাজস্য ৱা ৱিঘ্নজনকৈ ৰ্যুষ্মাভি ৰ্ন ভৱিতৱ্যং| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script32 যিহূদীযানাং ভিন্নজাতীযানাম্ ঈশ্ৱরস্য সমাজস্য ৱা ৱিঘ্নজনকৈ র্যুষ্মাভি র্ন ভৱিতৱ্যং| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script32 ယိဟူဒီယာနာံ ဘိန္နဇာတီယာနာမ် ဤၑွရသျ သမာဇသျ ဝါ ဝိဃ္နဇနကဲ ရျုၐ္မာဘိ ရ္န ဘဝိတဝျံ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script32 yihUdIyAnAM bhinnajAtIyAnAm Izvarasya samAjasya vA vighnajanakai ryuSmAbhi rna bhavitavyaM| Ver Capítulo |
kecit kecit samitaavii"svare.na prathamata.h preritaa dvitiiyata ii"svariiyaade"savaktaarast.rtiiyata upade.s.taaro niyuktaa.h, tata.h para.m kebhyo.api citrakaaryyasaadhanasaamarthyam anaamayakara.na"saktirupak.rtau loka"saasane vaa naipu.nya.m naanaabhaa.saabhaa.sa.nasaamarthya.m vaa tena vyataari|