1 कुरिन्थियों 10:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script28 kintu tatra yadi ka"scid yu.smaan vadet bhak.syametad devataayaa.h prasaada iti tarhi tasya j naapayituranurodhaat sa.mvedasyaartha nca tad yu.smaabhi rna bhoktavya.m| p.rthivii tanmadhyastha nca sarvva.m parame"svarasya, Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari28 किन्तु तत्र यदि कश्चिद् युष्मान् वदेत् भक्ष्यमेतद् देवतायाः प्रसाद इति तर्हि तस्य ज्ञापयितुरनुरोधात् संवेदस्यार्थञ्च तद् युष्माभि र्न भोक्तव्यं। पृथिवी तन्मध्यस्थञ्च सर्व्वं परमेश्वरस्य, Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script28 কিন্তু তত্ৰ যদি কশ্চিদ্ যুষ্মান্ ৱদেৎ ভক্ষ্যমেতদ্ দেৱতাযাঃ প্ৰসাদ ইতি তৰ্হি তস্য জ্ঞাপযিতুৰনুৰোধাৎ সংৱেদস্যাৰ্থঞ্চ তদ্ যুষ্মাভি ৰ্ন ভোক্তৱ্যং| পৃথিৱী তন্মধ্যস্থঞ্চ সৰ্ৱ্ৱং পৰমেশ্ৱৰস্য, Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script28 কিন্তু তত্র যদি কশ্চিদ্ যুষ্মান্ ৱদেৎ ভক্ষ্যমেতদ্ দেৱতাযাঃ প্রসাদ ইতি তর্হি তস্য জ্ঞাপযিতুরনুরোধাৎ সংৱেদস্যার্থঞ্চ তদ্ যুষ্মাভি র্ন ভোক্তৱ্যং| পৃথিৱী তন্মধ্যস্থঞ্চ সর্ৱ্ৱং পরমেশ্ৱরস্য, Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script28 ကိန္တု တတြ ယဒိ ကၑ္စိဒ် ယုၐ္မာန် ဝဒေတ် ဘက္ၐျမေတဒ် ဒေဝတာယား ပြသာဒ ဣတိ တရှိ တသျ ဇ္ဉာပယိတုရနုရောဓာတ် သံဝေဒသျာရ္ထဉ္စ တဒ် ယုၐ္မာဘိ ရ္န ဘောက္တဝျံ၊ ပၖထိဝီ တန္မဓျသ္ထဉ္စ သရွွံ ပရမေၑွရသျ, Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script28 kintu tatra yadi kazcid yuSmAn vadEt bhakSyamEtad dEvatAyAH prasAda iti tarhi tasya jnjApayituranurOdhAt saMvEdasyArthanjca tad yuSmAbhi rna bhOktavyaM| pRthivI tanmadhyasthanjca sarvvaM paramEzvarasya, Ver Capítulo |