1 कुरिन्थियों 1:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script30 yuuya nca tasmaat khrii.s.te yii"sau sa.msthiti.m praaptavanta.h sa ii"svaraad yu.smaaka.m j naana.m pu.nya.m pavitratva.m mukti"sca jaataa| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari30 यूयञ्च तस्मात् ख्रीष्टे यीशौ संस्थितिं प्राप्तवन्तः स ईश्वराद् युष्माकं ज्ञानं पुण्यं पवित्रत्वं मुक्तिश्च जाता। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script30 যূযঞ্চ তস্মাৎ খ্ৰীষ্টে যীশৌ সংস্থিতিং প্ৰাপ্তৱন্তঃ স ঈশ্ৱৰাদ্ যুষ্মাকং জ্ঞানং পুণ্যং পৱিত্ৰৎৱং মুক্তিশ্চ জাতা| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script30 যূযঞ্চ তস্মাৎ খ্রীষ্টে যীশৌ সংস্থিতিং প্রাপ্তৱন্তঃ স ঈশ্ৱরাদ্ যুষ্মাকং জ্ঞানং পুণ্যং পৱিত্রৎৱং মুক্তিশ্চ জাতা| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script30 ယူယဉ္စ တသ္မာတ် ခြီၐ္ဋေ ယီၑော် သံသ္ထိတိံ ပြာပ္တဝန္တး သ ဤၑွရာဒ် ယုၐ္မာကံ ဇ္ဉာနံ ပုဏျံ ပဝိတြတွံ မုက္တိၑ္စ ဇာတာ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script30 yUyanjca tasmAt khrISTE yIzau saMsthitiM prAptavantaH sa IzvarAd yuSmAkaM jnjAnaM puNyaM pavitratvaM muktizca jAtA| Ver Capítulo |
yato hetoraha.m yat khrii.s.ta.m labheya vyavasthaato jaata.m svakiiyapu.nya nca na dhaarayan kintu khrii.s.te vi"svasanaat labhya.m yat pu.nyam ii"svare.na vi"svaasa.m d.r.s.tvaa diiyate tadeva dhaarayan yat khrii.s.te vidyeya tadartha.m tasyaanurodhaat sarvve.saa.m k.sati.m sviik.rtya taani sarvvaa.nyavakaraaniva manye|