Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 9:8 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 mAnavA itthaM vilokya vismayaM menire, IzvareNa mAnavAya sAmarthyam IdRzaM dattaM iti kAraNAt taM dhanyaM babhASire ca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 मानवा इत्थं विलोक्य विस्मयं मेनिरे, ईश्वरेण मानवाय सामर्थ्यम् ईदृशं दत्तं इति कारणात् तं धन्यं बभाषिरे च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 মানৱা ইত্থং ৱিলোক্য ৱিস্মযং মেনিৰে, ঈশ্ৱৰেণ মানৱায সামৰ্থ্যম্ ঈদৃশং দত্তং ইতি কাৰণাৎ তং ধন্যং বভাষিৰে চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 মানৱা ইত্থং ৱিলোক্য ৱিস্মযং মেনিরে, ঈশ্ৱরেণ মানৱায সামর্থ্যম্ ঈদৃশং দত্তং ইতি কারণাৎ তং ধন্যং বভাষিরে চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 မာနဝါ ဣတ္ထံ ဝိလောကျ ဝိသ္မယံ မေနိရေ, ဤၑွရေဏ မာနဝါယ သာမရ္ထျမ် ဤဒၖၑံ ဒတ္တံ ဣတိ ကာရဏာတ် တံ ဓနျံ ဗဘာၐိရေ စ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 mAnavA itthaM vilOkya vismayaM mEnirE, IzvarENa mAnavAya sAmarthyam IdRzaM dattaM iti kAraNAt taM dhanyaM babhASirE ca|

Ver Capítulo Copiar




मत्ती 9:8
22 Referencias Cruzadas  

anena sarvve vismitAH kathayAJcakruH, eSaH kiM dAyUdaH santAno nahi?


itthaM mUkA vAkyaM vadanti, zuSkakarAH svAsthyamAyAnti, paGgavo gacchanti, andhA vIkSante, iti vilokya lokA vismayaM manyamAnA isrAyela IzvaraM dhanyaM babhASire|


yIzusteSAM samIpamAgatya vyAhRtavAn, svargamedinyoH sarvvAdhipatitvabhAro mayyarpita Aste|


yena mAnavA yuSmAkaM satkarmmANi vilokya yuSmAkaM svargasthaM pitaraM dhanyaM vadanti, teSAM samakSaM yuSmAkaM dIptistAdRk prakAzatAm|


tataH sa tatkSaNAd utthAya nijagehaM prasthitavAn|


tataH sa tatkSaNam utthAya zayyAM gRhItvA sarvveSAM sAkSAt jagAma; sarvve vismitA etAdRzaM karmma vayam kadApi nApazyAma, imAM kathAM kathayitvezvaraM dhanyamabruvan|


te'ticamatkRtya parasparaM kathayAmAsuH sa badhirAya zravaNazaktiM mUkAya ca kathanazaktiM dattvA sarvvaM karmmottamarUpeNa cakAra|


tataH paraM tasyA gAtre hastArpaNamAtrAt sA RjurbhUtvezvarasya dhanyavAdaM karttumArebhe|


tadA teSAmekaH svaM svasthaM dRSTvA proccairIzvaraM dhanyaM vadan vyAghuTyAyAto yIzo rguNAnanuvadan taccaraNAdhobhUmau papAta;


IzvaraM dhanyaM vadantam enaM videzinaM vinA kopyanyo na prApyata|


tatastatkSaNAt tasya cakSuSI prasanne; tasmAt sa IzvaraM dhanyaM vadan tatpazcAd yayau, tadAlokya sarvve lokA IzvaraM prazaMsitum Arebhire|


tatpazcAd dUtavijJaptAnurUpaM zrutvA dRSTvA ca meSapAlakA Izvarasya guNAnuvAdaM dhanyavAdaJca kurvvANAH parAvRtya yayuH|


tadaitA ghaTanA dRSTvA zatasenApatirIzvaraM dhanyamuktvA kathitavAn ayaM nitAntaM sAdhumanuSya AsIt|


tasmAt sarvve lokAH zazaGkire; eko mahAbhaviSyadvAdI madhye'smAkam samudait, Izvarazca svalokAnanvagRhlAt kathAmimAM kathayitvA IzvaraM dhanyaM jagaduH|


yadi yUyaM pracUraphalavanto bhavatha tarhi tadvArA mama pitu rmahimA prakAziSyate tathA yUyaM mama ziSyA iti parikSAyiSyadhve|


kathAmetAM zruvA te kSAntA Izvarasya guNAn anukIrttya kathitavantaH, tarhi paramAyuHprAptinimittam IzvaronyadezIyalokebhyopi manaHparivarttanarUpaM dAnam adAt|


iti zrutvA te prabhuM dhanyaM procya vAkyamidam abhASanta, he bhrAta ryihUdIyAnAM madhye bahusahasrANi lokA vizvAsina Asate kintu te sarvve vyavasthAmatAcAriNa etat pratyakSaM pazyasi|


yadaghaTata tad dRSTA sarvve lokA Izvarasya guNAn anvavadan tasmAt lokabhayAt tau daNDayituM kamapyupAyaM na prApya te punarapi tarjayitvA tAvatyajan|


yata etasmAd upakArakaraNAd yuSmAkaM parIkSitatvaM buddhvA bahubhiH khrISTasusaMvAdAGgIkaraNe yuSmAkam AjJAgrAhitvAt tadbhAgitve ca tAn aparAMzca prati yuSmAkaM dAtRtvAd Izvarasya dhanyavAdaH kAriSyate,


tasmAt te mAmadhIzvaraM dhanyamavadan|


devapUjakAnAM madhye yuSmAkam AcAra evam uttamo bhavatu yathA te yuSmAn duSkarmmakArilokAniva puna rna nindantaH kRpAdRSTidine svacakSurgocarIyasatkriyAbhya Izvarasya prazaMsAM kuryyuH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos