Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 9:2 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 tataH katipayA janA ekaM pakSAghAtinaM svaTTopari zAyayitvA tatsamIpam Anayan; tato yIzusteSAM pratItiM vijJAya taM pakSAghAtinaM jagAda, he putra, susthiro bhava, tava kaluSasya marSaNaM jAtam|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 ततः कतिपया जना एकं पक्षाघातिनं स्वट्टोपरि शाययित्वा तत्समीपम् आनयन्; ततो यीशुस्तेषां प्रतीतिं विज्ञाय तं पक्षाघातिनं जगाद, हे पुत्र, सुस्थिरो भव, तव कलुषस्य मर्षणं जातम्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ততঃ কতিপযা জনা একং পক্ষাঘাতিনং স্ৱট্টোপৰি শাযযিৎৱা তৎসমীপম্ আনযন্; ততো যীশুস্তেষাং প্ৰতীতিং ৱিজ্ঞায তং পক্ষাঘাতিনং জগাদ, হে পুত্ৰ, সুস্থিৰো ভৱ, তৱ কলুষস্য মৰ্ষণং জাতম্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ততঃ কতিপযা জনা একং পক্ষাঘাতিনং স্ৱট্টোপরি শাযযিৎৱা তৎসমীপম্ আনযন্; ততো যীশুস্তেষাং প্রতীতিং ৱিজ্ঞায তং পক্ষাঘাতিনং জগাদ, হে পুত্র, সুস্থিরো ভৱ, তৱ কলুষস্য মর্ষণং জাতম্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တတး ကတိပယာ ဇနာ ဧကံ ပက္ၐာဃာတိနံ သွဋ္ဋောပရိ ၑာယယိတွာ တတ္သမီပမ် အာနယန်; တတော ယီၑုသ္တေၐာံ ပြတီတိံ ဝိဇ္ဉာယ တံ ပက္ၐာဃာတိနံ ဇဂါဒ, ဟေ ပုတြ, သုသ္ထိရော ဘဝ, တဝ ကလုၐသျ မရ္ၐဏံ ဇာတမ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tataH katipayA janA EkaM pakSAghAtinaM svaTTOpari zAyayitvA tatsamIpam Anayan; tatO yIzustESAM pratItiM vijnjAya taM pakSAghAtinaM jagAda, hE putra, susthirO bhava, tava kaluSasya marSaNaM jAtam|

Ver Capítulo Copiar




मत्ती 9:2
32 Referencias Cruzadas  

tadaiva yIzustAnavadat, susthirA bhavata, mA bhaiSTa, eSo'ham|


tena kRtsnasuriyAdezasya madhyaM tasya yazo vyApnot, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvanto manujA nAnAvidhavyAdhibhiH kliSTA Asan, teSu sarvveSu tasya samIpam AnIteSu sa tAn svasthAn cakAra|


vayaM yathA nijAparAdhinaH kSamAmahe, tathaivAsmAkam aparAdhAn kSamasva|


tadAnIM yIzustasyaitat vaco nizamya vismayApanno'bhUt; nijapazcAdgAmino mAnavAn avocca, yuSmAn tathyaM vacmi, isrAyelIyalokAnAM madhye'pi naitAdRzo vizvAso mayA prAptaH|


anantaraM sandhyAyAM satyAM bahuzo bhUtagrastamanujAn tasya samIpam AninyuH sa ca vAkyena bhUtAn tyAjayAmAsa, sarvvaprakArapIDitajanAMzca nirAmayAn cakAra;


tato yIzurvadanaM parAvarttya tAM jagAda, he kanye, tvaM susthirA bhava, tava vizvAsastvAM svasthAmakArSIt| etadvAkye gaditaeva sA yoSit svasthAbhUt|


tava pApamarSaNaM jAtaM, yadvA tvamutthAya gaccha, dvayoranayo rvAkyayoH kiM vAkyaM vaktuM sugamaM?


kintu medinyAM kaluSaM kSamituM manujasutasya sAmarthyamastIti yUyaM yathA jAnItha, tadarthaM sa taM pakSAghAtinaM gaditavAn, uttiSTha, nijazayanIyaM AdAya gehaM gaccha|


athAstaM gate ravau sandhyAkAle sati lokAstatsamIpaM sarvvAn rogiNo bhUtadhRtAMzca samAninyuH|


tadA yIzuH sthitvA tamAhvAtuM samAdideza, tato lokAstamandhamAhUya babhASire, he nara, sthiro bhava, uttiSTha, sa tvAmAhvayati|


tadAnIM yIzustAM gaditavAn, he kanye tava pratItistvAm arogAmakarot tvaM kSemeNa vraja svarogAnmuktA ca tiSTha|


yataH sarvve taM dRSTvA vyAkulitAH| ataeva yIzustatkSaNaM taiH sahAlapya kathitavAn, susthirA bhUta, ayamahaM mA bhaiSTa|


yathA mayA yuSmAkaM zAnti rjAyate tadartham etAH kathA yuSmabhyam acakathaM; asmin jagati yuSmAkaM klezo ghaTiSyate kintvakSobhA bhavata yato mayA jagajjitaM|


sa mAnaveSu kasyacit pramANaM nApekSata yato manujAnAM madhye yadyadasti tattat sojAnAt|


tadA yIzurapRcchat, he vatsA sannidhau kiJcit khAdyadravyam Aste? te'vadan kimapi nAsti|


etasmin samaye paulastamprati dRSTiM kRtvA tasya svAsthye vizvAsaM viditvA proccaiH kathitavAn


yat paridheye gAtramArjanavastre vA tasya dehAt pIDitalokAnAm samIpam AnIte te nirAmayA jAtA apavitrA bhUtAzca tebhyo bahirgatavantaH|


rAtro prabhustasya samIpe tiSThan kathitavAn he paula nirbhayo bhava yathA yirUzAlamnagare mayi sAkSyaM dattavAn tathA romAnagarepi tvayA dAtavyam|


tat kevalaM nahi kintu yena melanam alabhAmahi tenAsmAkaM prabhuNA yIzukhrISTena sAmpratam Izvare samAnandAmazca|


kiJca kazcid idaM vadiSyati tava pratyayo vidyate mama ca karmmANi vidyante, tvaM karmmahInaM svapratyayaM mAM darzaya tarhyahamapi matkarmmabhyaH svapratyayaM tvAM darzayiSyAmi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos