Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 9:11 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

11 phirUzinastad dRSTvA tasya ziSyAn babhASire, yuSmAkaM guruH kiM nimittaM karasaMgrAhibhiH kaluSibhizca sAkaM bhuMkte?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 फिरूशिनस्तद् दृष्ट्वा तस्य शिष्यान् बभाषिरे, युष्माकं गुरुः किं निमित्तं करसंग्राहिभिः कलुषिभिश्च साकं भुंक्ते?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ফিৰূশিনস্তদ্ দৃষ্ট্ৱা তস্য শিষ্যান্ বভাষিৰে, যুষ্মাকং গুৰুঃ কিং নিমিত্তং কৰসংগ্ৰাহিভিঃ কলুষিভিশ্চ সাকং ভুংক্তে?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ফিরূশিনস্তদ্ দৃষ্ট্ৱা তস্য শিষ্যান্ বভাষিরে, যুষ্মাকং গুরুঃ কিং নিমিত্তং করসংগ্রাহিভিঃ কলুষিভিশ্চ সাকং ভুংক্তে?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဖိရူၑိနသ္တဒ် ဒၖၐ္ဋွာ တသျ ၑိၐျာန် ဗဘာၐိရေ, ယုၐ္မာကံ ဂုရုး ကိံ နိမိတ္တံ ကရသံဂြာဟိဘိး ကလုၐိဘိၑ္စ သာကံ ဘုံက္တေ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 phirUzinastad dRSTvA tasya ziSyAn babhASirE, yuSmAkaM guruH kiM nimittaM karasaMgrAhibhiH kaluSibhizca sAkaM bhuMktE?

Ver Capítulo Copiar




मत्ती 9:11
14 Referencias Cruzadas  

manujasuta Agatya bhuktavAn pItavAMzca, tena lokA vadanti, pazyata eSa bhoktA madyapAtA caNDAlapApinAM bandhazca, kintu jJAnino jJAnavyavahAraM nirdoSaM jAnanti|


ye yuSmAsu prema kurvvanti, yUyaM yadi kevalaM tevveva prema kurutha, tarhi yuSmAkaM kiM phalaM bhaviSyati? caNDAlA api tAdRzaM kiM na kurvvanti?


tataH paraM yIzau gRhe bhoktum upaviSTe bahavaH karasaMgrAhiNaH kaluSiNazca mAnavA Agatya tena sAkaM tasya ziSyaizca sAkam upavivizuH|


tadA sa karamaJcAyibhiH pApibhizca saha khAdati, tad dRSTvAdhyApakAH phirUzinazca tasya ziSyAnUcuH karamaJcAyibhiH pApibhizca sahAyaM kuto bhuMkte pivati ca?


tad dRSTvA sarvve vivadamAnA vaktumArebhire, sotithitvena duSTalokagRhaM gacchati|


tasmAt kAraNAt caNDAlAnAM pApilokAnAJca saGge yUyaM kuto bhaMgdhve pivatha ceti kathAM kathayitvA phirUzino'dhyApakAzca tasya ziSyaiH saha vAgyuddhaM karttumArebhire|


tvam atvakchedilokAnAM gRhaM gatvA taiH sArddhaM bhuktavAn|


AvAM janmanA yihUdinau bhavAvo bhinnajAtIyau pApinau na bhavAvaH


sa cAjJAnAM bhrAntAnAJca lokAnAM duHkhena duHkhI bhavituM zaknoti, yato hetoH sa svayamapi daurbbalyaveSTito bhavati|


yaH kazcid yuSmatsannidhimAgacchan zikSAmenAM nAnayati sa yuSmAbhiH svavezmani na gRhyatAM tava maGgalaM bhUyAditi vAgapi tasmai na kathyatAM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos