Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 8:28 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

28 anantaraM sa pAraM gatvA giderIyadezam upasthitavAn; tadA dvau bhUtagrastamanujau zmazAnasthAnAd bahi rbhUtvA taM sAkSAt kRtavantau, tAvetAdRzau pracaNDAvAstAM yat tena sthAnena kopi yAtuM nAzaknot|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

28 अनन्तरं स पारं गत्वा गिदेरीयदेशम् उपस्थितवान्; तदा द्वौ भूतग्रस्तमनुजौ श्मशानस्थानाद् बहि र्भूत्वा तं साक्षात् कृतवन्तौ, तावेतादृशौ प्रचण्डावास्तां यत् तेन स्थानेन कोपि यातुं नाशक्नोत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অনন্তৰং স পাৰং গৎৱা গিদেৰীযদেশম্ উপস্থিতৱান্; তদা দ্ৱৌ ভূতগ্ৰস্তমনুজৌ শ্মশানস্থানাদ্ বহি ৰ্ভূৎৱা তং সাক্ষাৎ কৃতৱন্তৌ, তাৱেতাদৃশৌ প্ৰচণ্ডাৱাস্তাং যৎ তেন স্থানেন কোপি যাতুং নাশক্নোৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অনন্তরং স পারং গৎৱা গিদেরীযদেশম্ উপস্থিতৱান্; তদা দ্ৱৌ ভূতগ্রস্তমনুজৌ শ্মশানস্থানাদ্ বহি র্ভূৎৱা তং সাক্ষাৎ কৃতৱন্তৌ, তাৱেতাদৃশৌ প্রচণ্ডাৱাস্তাং যৎ তেন স্থানেন কোপি যাতুং নাশক্নোৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အနန္တရံ သ ပါရံ ဂတွာ ဂိဒေရီယဒေၑမ် ဥပသ္ထိတဝါန်; တဒါ ဒွေါ် ဘူတဂြသ္တမနုဇော် ၑ္မၑာနသ္ထာနာဒ် ဗဟိ ရ္ဘူတွာ တံ သာက္ၐာတ် ကၖတဝန္တော်, တာဝေတာဒၖၑော် ပြစဏ္ဍာဝါသ္တာံ ယတ် တေန သ္ထာနေန ကောပိ ယာတုံ နာၑက္နောတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 anantaraM sa pAraM gatvA gidErIyadEzam upasthitavAn; tadA dvau bhUtagrastamanujau zmazAnasthAnAd bahi rbhUtvA taM sAkSAt kRtavantau, tAvEtAdRzau pracaNPAvAstAM yat tEna sthAnEna kOpi yAtuM nAzaknOt|

Ver Capítulo Copiar




मत्ती 8:28
9 Referencias Cruzadas  

tena kRtsnasuriyAdezasya madhyaM tasya yazo vyApnot, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvanto manujA nAnAvidhavyAdhibhiH kliSTA Asan, teSu sarvveSu tasya samIpam AnIteSu sa tAn svasthAn cakAra|


aparaM manujA vismayaM vilokya kathayAmAsuH, aho vAtasaritpatI asya kimAjJAgrAhiNau? kIdRzo'yaM mAnavaH|


phalata IzvareNa pavitreNAtmanA zaktyA cAbhiSikto nAsaratIyayIzuH sthAne sthAne bhraman sukriyAM kurvvan zaitAnA kliSTAn sarvvalokAn svasthAn akarot, yata Izvarastasya sahAya AsIt;


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos