Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 8:2 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 ekaH kuSThavAn Agatya taM praNamya babhASe, he prabho, yadi bhavAn saMmanyate, tarhi mAM nirAmayaM karttuM zaknoti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 एकः कुष्ठवान् आगत्य तं प्रणम्य बभाषे, हे प्रभो, यदि भवान् संमन्यते, तर्हि मां निरामयं कर्त्तुं शक्नोति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 একঃ কুষ্ঠৱান্ আগত্য তং প্ৰণম্য বভাষে, হে প্ৰভো, যদি ভৱান্ সংমন্যতে, তৰ্হি মাং নিৰামযং কৰ্ত্তুং শক্নোতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 একঃ কুষ্ঠৱান্ আগত্য তং প্রণম্য বভাষে, হে প্রভো, যদি ভৱান্ সংমন্যতে, তর্হি মাং নিরামযং কর্ত্তুং শক্নোতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဧကး ကုၐ္ဌဝါန် အာဂတျ တံ ပြဏမျ ဗဘာၐေ, ဟေ ပြဘော, ယဒိ ဘဝါန် သံမနျတေ, တရှိ မာံ နိရာမယံ ကရ္တ္တုံ ၑက္နောတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 EkaH kuSThavAn Agatya taM praNamya babhASE, hE prabhO, yadi bhavAn saMmanyatE, tarhi mAM nirAmayaM karttuM zaknOti|

Ver Capítulo Copiar




मत्ती 8:2
37 Referencias Cruzadas  

AmayagrastAn svasthAn kuruta, kuSThinaH pariSkuruta, mRtalokAn jIvayata, bhUtAn tyAjayata, vinA mUlyaM yUyam alabhadhvaM vinaiva mUlyaM vizrANayata|


teSAmavizvAsahetoH sa tatra sthAne bahvAzcaryyakarmmANi na kRtavAn|


tadAnIM ye taraNyAmAsan, ta Agatya taM praNabhya kathitavantaH, yathArthastvamevezvarasutaH|


tataH sA nArIsamAgatya taM praNamya jagAda, he prabho mAmupakuru|


tena sa dAsastasya pAdayoH patan praNamya kathitavAn , he prabho bhavatA ghairyye kRte mayA sarvvaM parizodhiSyate|


tato gehamadhya pravizya tasya mAtrA mariyamA sAddhaM taM zizuM nirIkSaya daNDavad bhUtvA praNemuH, aparaM sveSAM ghanasampattiM mocayitvA suvarNaM kunduruM gandharamaJca tasmai darzanIyaM dattavantaH|


tadAnIM sivadIyasya nArI svaputrAvAdAya yIzoH samIpam etya praNamya kaJcanAnugrahaM taM yayAce|


tato baithaniyApure zimonAkhyasya kuSThino vezmani yIzau tiSThati


tatra taM saMvIkSya praNemuH, kintu kecit sandigdhavantaH|


yuSmAkaM kalyANaM bhUyAt, tatastA Agatya tatpAdayoH patitvA praNemuH|


yadi tvaM daNDavad bhavan mAM praNamestarhyaham etAni tubhyaM pradAsyAmi|


yadA sa parvvatAd avArohat tadA bahavo mAnavAstatpazcAd vavrajuH|


tadA ziSyA Agatya tasya nidrAbhaGgaM kRtvA kathayAmAsuH, he prabho, vayaM mriyAmahe, bhavAn asmAkaM prANAn rakSatu|


aparaM tenaitatkathAkathanakAle eko'dhipatistaM praNamya babhASe, mama duhitA prAyeNaitAvatkAle mRtA, tasmAd bhavAnAgatya tasyA gAtre hastamarpayatu, tena sA jIviSyati|


aparaJca ilIzAyabhaviSyadvAdividyamAnatAkAle isrAyeldeze bahavaH kuSThina Asan kintu surIyadezIyaM nAmAnkuSThinaM vinA kopyanyaH pariSkRto nAbhUt|


tadA he prabho vizvasimItyuktvA sa taM praNAmat|


tadA pitaraH pratyavadat, he prabho IdRzaM mA bhavatu, aham etat kAlaM yAvat niSiddham azuci vA dravyaM kiJcidapi na bhuktavAn|


pitare gRha upasthite karNIliyastaM sAkSAtkRtya caraNayoH patitvA prANamat|


tatastasyAntaHkaraNasya guptakalpanAsu vyaktIbhUtAsu so'dhomukhaH patan IzvaramArAdhya yuSmanmadhya Izvaro vidyate iti satyaM kathAmetAM kathayiSyati|


anantaraM ahaM tasya caraNayorantike nipatya taM praNantumudyataH|tataH sa mAm uktavAn sAvadhAnastiSTha maivaM kuru yIzoH sAkSyaviziSTaistava bhrAtRbhistvayA ca sahadAso 'haM| Izvarameva praNama yasmAd yIzoH sAkSyaM bhaviSyadvAkyasya sAraM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos