Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 8:16 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

16 anantaraM sandhyAyAM satyAM bahuzo bhUtagrastamanujAn tasya samIpam AninyuH sa ca vAkyena bhUtAn tyAjayAmAsa, sarvvaprakArapIDitajanAMzca nirAmayAn cakAra;

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

16 अनन्तरं सन्ध्यायां सत्यां बहुशो भूतग्रस्तमनुजान् तस्य समीपम् आनिन्युः स च वाक्येन भूतान् त्याजयामास, सर्व्वप्रकारपीडितजनांश्च निरामयान् चकार;

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অনন্তৰং সন্ধ্যাযাং সত্যাং বহুশো ভূতগ্ৰস্তমনুজান্ তস্য সমীপম্ আনিন্যুঃ স চ ৱাক্যেন ভূতান্ ত্যাজযামাস, সৰ্ৱ্ৱপ্ৰকাৰপীডিতজনাংশ্চ নিৰামযান্ চকাৰ;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অনন্তরং সন্ধ্যাযাং সত্যাং বহুশো ভূতগ্রস্তমনুজান্ তস্য সমীপম্ আনিন্যুঃ স চ ৱাক্যেন ভূতান্ ত্যাজযামাস, সর্ৱ্ৱপ্রকারপীডিতজনাংশ্চ নিরামযান্ চকার;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အနန္တရံ သန္ဓျာယာံ သတျာံ ဗဟုၑော ဘူတဂြသ္တမနုဇာန် တသျ သမီပမ် အာနိနျုး သ စ ဝါကျေန ဘူတာန် တျာဇယာမာသ, သရွွပြကာရပီဍိတဇနာံၑ္စ နိရာမယာန် စကာရ;

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 anantaraM sandhyAyAM satyAM bahuzO bhUtagrastamanujAn tasya samIpam AninyuH sa ca vAkyEna bhUtAn tyAjayAmAsa, sarvvaprakArapIPitajanAMzca nirAmayAn cakAra;

Ver Capítulo Copiar




मत्ती 8:16
17 Referencias Cruzadas  

anantaraM lokai statsamIpam AnIto bhUtagrastAndhamUkaikamanujastena svasthIkRtaH, tataH so'ndho mUko draSTuM vaktuJcArabdhavAn|


tadAnIM yIzu rbahirAgatya mahAntaM jananivahaM nirIkSya teSu kAruNikaH man teSAM pIDitajanAn nirAmayAn cakAra|


tatastena tasyAH karasya spRSTatavAt jvarastAM tatyAja, tadA sA samutthAya tAn siSeve|


tato varAharakSakAH palAyamAnA madhyenagaraM tau bhUtagrastau prati yadyad aghaTata, tAH sarvvavArttA avadan|


tataH katipayA janA ekaM pakSAghAtinaM svaTTopari zAyayitvA tatsamIpam Anayan; tato yIzusteSAM pratItiM vijJAya taM pakSAghAtinaM jagAda, he putra, susthiro bhava, tava kaluSasya marSaNaM jAtam|


tataH paraM lokAzcaturbhi rmAnavairekaM pakSAghAtinaM vAhayitvA tatsamIpam AninyuH|


yato yIzustaM kathitavAn re apavitrabhUta, asmAnnarAd bahirnirgaccha|


atha yIzu rlokasaGghaM dhAvitvAyAntaM dRSTvA tamapUtabhUtaM tarjayitvA jagAda, re badhira mUka bhUta tvametasmAd bahirbhava punaH kadApi mAzrayainaM tvAmaham ityAdizAmi|


tAM tatropasthitAM vilokya yIzustAmAhUya kathitavAn he nAri tava daurbbalyAt tvaM muktA bhava|


atha sUryyAstakAle sveSAM ye ye janA nAnArogaiH pIDitA Asan lokAstAn yIzoH samIpam AninyuH, tadA sa ekaikasya gAtre karamarpayitvA tAnarogAn cakAra|


tato bhUtA bahubhyo nirgatya cItzabdaM kRtvA ca babhASire tvamIzvarasya putro'bhiSiktatrAtA; kintu sobhiSiktatrAteti te vividuretasmAt kAraNAt tAn tarjayitvA tadvaktuM niSiSedha|


pitarasya gamanAgamanAbhyAM kenApi prakAreNa tasya chAyA kasmiMzcijjane lagiSyatItyAzayA lokA rogiNaH zivikayA khaTvayA cAnIya pathi pathi sthApitavantaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos