Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 8:12 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

12 kintu yatra sthAne rodanadantagharSaNe bhavatastasmin bahirbhUtatamisre rAjyasya santAnA nikSesyante|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 किन्तु यत्र स्थाने रोदनदन्तघर्षणे भवतस्तस्मिन् बहिर्भूततमिस्रे राज्यस्य सन्ताना निक्षेस्यन्ते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 কিন্তু যত্ৰ স্থানে ৰোদনদন্তঘৰ্ষণে ভৱতস্তস্মিন্ বহিৰ্ভূততমিস্ৰে ৰাজ্যস্য সন্তানা নিক্ষেস্যন্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 কিন্তু যত্র স্থানে রোদনদন্তঘর্ষণে ভৱতস্তস্মিন্ বহির্ভূততমিস্রে রাজ্যস্য সন্তানা নিক্ষেস্যন্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ကိန္တု ယတြ သ္ထာနေ ရောဒနဒန္တဃရ္ၐဏေ ဘဝတသ္တသ္မိန် ဗဟိရ္ဘူတတမိသြေ ရာဇျသျ သန္တာနာ နိက္ၐေသျန္တေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 kintu yatra sthAnE rOdanadantagharSaNE bhavatastasmin bahirbhUtatamisrE rAjyasya santAnA nikSEsyantE|

Ver Capítulo Copiar




मत्ती 8:12
19 Referencias Cruzadas  

kSetraM jagat, bhadrabIjAnI rAjyasya santAnAH,


yatra rodanaM dantagharSaNaJca bhavati, tatrAgnikuNDe nikSepsyanti|


tatra rodanaM dantai rdantagharSaNaJca bhaviSyataH|


tasmAdahaM yuSmAn vadAmi, yuSmatta IzvarIyarAjyamapanIya phalotpAdayitranyajAtaye dAyiSyate|


tadA taM daNDayitvA yatra sthAne rodanaM dantagharSaNaJcAsAte, tatra kapaTibhiH sAkaM taddazAM nirUpayiSyati|


aparaM yUyaM tamakarmmaNyaM dAsaM nItvA yatra sthAne krandanaM dantagharSaNaJca vidyete, tasmin bahirbhUtatamasi nikSipata|


tadA ibrAhImaM ishAkaM yAkUbaJca sarvvabhaviSyadvAdinazca Izvarasya rAjyaM prAptAn svAMzca bahiSkRtAn dRSTvA yUyaM rodanaM dantairdantagharSaNaJca kariSyatha|


yUyamapi teSAM bhaviSyadvAdinAM santAnAH, "tava vaMzodbhavapuMsA sarvvadezIyA lokA AziSaM prAptA bhaviSyanti", ibrAhIme kathAmetAM kathayitvA IzvarosmAkaM pUrvvapuruSaiH sArddhaM yaM niyamaM sthirIkRtavAn tasya niyamasyAdhikAriNopi yUyaM bhavatha|


yatasta isrAyelasya vaMzA api ca dattakaputratvaM tejo niyamo vyavasthAdAnaM mandire bhajanaM pratijJAH pitRpuruSagaNazcaiteSu sarvveSu teSAm adhikAro'sti|


ime nirjalAni prasravaNAni pracaNDavAyunA cAlitA meghAzca teSAM kRte nityasthAyI ghoratarAndhakAraH saJcito 'sti|


IzvaraH kRtapApAn dUtAn na kSamitvA timirazRGkhalaiH pAtAle ruddhvA vicArArthaM samarpitavAn|


svakIyalajjApheNodvamakAH pracaNDAH sAmudrataraGgAH sadAkAlaM yAvat ghoratimirabhAgIni bhramaNakArINi nakSatrANi ca bhavanti|


kukkurai rmAyAvibhiH puGgAmibhi rnarahantRृbhi rdevArccakaiH sarvvairanRte prIyamANairanRtAcAribhizca bahiH sthAtavyaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos