Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 7:7 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 yAcadhvaM tato yuSmabhyaM dAyiSyate; mRgayadhvaM tata uddezaM lapsyadhve; dvAram Ahata, tato yuSmatkRte muktaM bhaviSyati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

7 याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যাচধ্ৱং ততো যুষ্মভ্যং দাযিষ্যতে; মৃগযধ্ৱং তত উদ্দেশং লপ্স্যধ্ৱে; দ্ৱাৰম্ আহত, ততো যুষ্মৎকৃতে মুক্তং ভৱিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যাচধ্ৱং ততো যুষ্মভ্যং দাযিষ্যতে; মৃগযধ্ৱং তত উদ্দেশং লপ্স্যধ্ৱে; দ্ৱারম্ আহত, ততো যুষ্মৎকৃতে মুক্তং ভৱিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယာစဓွံ တတော ယုၐ္မဘျံ ဒါယိၐျတေ; မၖဂယဓွံ တတ ဥဒ္ဒေၑံ လပ္သျဓွေ; ဒွါရမ် အာဟတ, တတော ယုၐ္မတ္ကၖတေ မုက္တံ ဘဝိၐျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yAcadhvaM tatO yuSmabhyaM dAyiSyatE; mRgayadhvaM tata uddEzaM lapsyadhvE; dvAram Ahata, tatO yuSmatkRtE muktaM bhaviSyati|

Ver Capítulo Copiar




मत्ती 7:7
43 Referencias Cruzadas  

punarahaM yuSmAn vadAmi, medinyAM yuSmAkaM yadi dvAvekavAkyIbhUya kiJcit prArthayete, tarhi mama svargasthapitrA tat tayoH kRte sampannaM bhaviSyati|


tathA vizvasya prArthya yuSmAbhi ryad yAciSyate, tadeva prApsyate|


ataeva prathamata IzvarIyarAjyaM dharmmaJca ceSTadhvaM, tata etAni vastUni yuSmabhyaM pradAyiSyante|


tasmAd yUyam abhadrAH santo'pi yadi nijabAlakebhya uttamaM dravyaM dAtuM jAnItha, tarhi yuSmAkaM svargasthaH pitA svIyayAcakebhyaH kimuttamAni vastUni na dAsyati?


yasmAd yena yAcyate, tena labhyate; yena mRgyate tenoddezaH prApyate; yena ca dvAram Ahanyate, tatkRte dvAraM mocyate|


ato hetorahaM yuSmAn vacmi, prArthanAkAle yadyadAkAMkSiSyadhve tattadavazyaM prApsyatha, itthaM vizvasita, tataH prApsyatha|


gRhapatinotthAya dvAre ruddhe sati yadi yUyaM bahiH sthitvA dvAramAhatya vadatha, he prabho he prabho asmatkAraNAd dvAraM mocayatu, tataH sa iti prativakSyati, yUyaM kutratyA lokA ityahaM na jAnAmi|


aparaJca lokairaklAntai rnirantaraM prArthayitavyam ityAzayena yIzunA dRSTAnta ekaH kathitaH|


yUyaM mAM rocitavanta iti na, kintvahameva yuSmAn rocitavAn yUyaM gatvA yathA phalAnyutpAdayatha tAni phalAni cAkSayANi bhavanti, tadarthaM yuSmAn nyajunajaM tasmAn mama nAma procya pitaraM yat kiJcid yAciSyadhve tadeva sa yuSmabhyaM dAsyati|


yadi yUyaM mayi tiSThatha mama kathA ca yuSmAsu tiSThati tarhi yad vAJchitvA yAciSyadhve yuSmAkaM tadeva saphalaM bhaviSyati|


tato yIzuravadad Izvarasya yaddAnaM tatkIdRk pAnIyaM pAtuM mahyaM dehi ya itthaM tvAM yAcate sa vA ka iti cedajJAsyathAstarhi tamayAciSyathAH sa ca tubhyamamRtaM toyamadAsyat|


vastutastu ye janA dhairyyaM dhRtvA satkarmma kurvvanto mahimA satkAro'maratvaJcaitAni mRgayante tebhyo'nantAyu rdAsyati|


tathA jJAnIzvarajJAnI mAnavaH kopi nAsti hi|


kintu vizvAsaM vinA ko'pIzvarAya rocituM na zaknoti yata Izvaro'sti svAnveSilokebhyaH puraskAraM dadAti cetikathAyAm IzvarazaraNAgatai rvizvasitavyaM|


tasmAd vizvAsajAtaprArthanayA sa rogI rakSAM yAsyati prabhuzca tam utthApayiSyati yadi ca kRtapApo bhavet tarhi sa taM kSamiSyate|


yacca prArthayAmahe tat tasmAt prApnumaH, yato vayaM tasyAjJAH pAlayAmastasya sAkSAt tuSTijanakam AcAraM kurmmazca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos