Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 7:22 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

22 tad dine bahavo mAM vadiSyanti, he prabho he prabho, tava nAmnA kimasmAmi rbhaviSyadvAkyaM na vyAhRtaM? tava nAmnA bhUtAH kiM na tyAjitAH? tava nAmnA kiM nAnAdbhutAni karmmANi na kRtAni?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

22 तद् दिने बहवो मां वदिष्यन्ति, हे प्रभो हे प्रभो, तव नाम्ना किमस्मामि र्भविष्यद्वाक्यं न व्याहृतं? तव नाम्ना भूताः किं न त्याजिताः? तव नाम्ना किं नानाद्भुतानि कर्म्माणि न कृतानि?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তদ্ দিনে বহৱো মাং ৱদিষ্যন্তি, হে প্ৰভো হে প্ৰভো, তৱ নাম্না কিমস্মামি ৰ্ভৱিষ্যদ্ৱাক্যং ন ৱ্যাহৃতং? তৱ নাম্না ভূতাঃ কিং ন ত্যাজিতাঃ? তৱ নাম্না কিং নানাদ্ভুতানি কৰ্ম্মাণি ন কৃতানি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তদ্ দিনে বহৱো মাং ৱদিষ্যন্তি, হে প্রভো হে প্রভো, তৱ নাম্না কিমস্মামি র্ভৱিষ্যদ্ৱাক্যং ন ৱ্যাহৃতং? তৱ নাম্না ভূতাঃ কিং ন ত্যাজিতাঃ? তৱ নাম্না কিং নানাদ্ভুতানি কর্ম্মাণি ন কৃতানি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တဒ် ဒိနေ ဗဟဝေါ မာံ ဝဒိၐျန္တိ, ဟေ ပြဘော ဟေ ပြဘော, တဝ နာမ္နာ ကိမသ္မာမိ ရ္ဘဝိၐျဒွါကျံ န ဝျာဟၖတံ? တဝ နာမ္နာ ဘူတား ကိံ န တျာဇိတား? တဝ နာမ္နာ ကိံ နာနာဒ္ဘုတာနိ ကရ္မ္မာဏိ န ကၖတာနိ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tad dinE bahavO mAM vadiSyanti, hE prabhO hE prabhO, tava nAmnA kimasmAmi rbhaviSyadvAkyaM na vyAhRtaM? tava nAmnA bhUtAH kiM na tyAjitAH? tava nAmnA kiM nAnAdbhutAni karmmANi na kRtAni?

Ver Capítulo Copiar




मत्ती 7:22
23 Referencias Cruzadas  

yuSmAnahaM tathyaM vacmi vicAradine tatpurasya dazAtaH sidomamorApurayordazA sahyatarA bhaviSyati|


aparaM mama tAtaM vinA mAnuSaH svargastho dUto vA kopi taddinaM taddaNDaJca na jJApayati|


anantaraM dvAre ruddhe aparAH kanyA Agatya jagaduH, he prabho, he prabho, asmAn prati dvAraM mocaya|


ye janA mAM prabhuM vadanti, te sarvve svargarAjyaM pravekSyanti tanna, kintu yo mAnavo mama svargasthasya pituriSTaM karmma karoti sa eva pravekSyati|


ahaM yuSmabhyaM yathArthaM kathayAmi, vicAradine tasya nagarasya dazAtaH sidomo dazA sahyA bhaviSyati|


etAM kathAM sa nijabuddhyA vyAharad iti na,


kintu he bhrAtaraH, yUyam andhakAreNAvRtA na bhavatha tasmAt taddinaM taskara iva yuSmAn na prApsyati|


kintu tasmin dine svakIyapavitralokeSu virAjituM yuSmAn aparAMzca sarvvAn vizvAsilokAn vismApayituJca sa AgamiSyati yato 'smAkaM pramANe yuSmAbhi rvizvAso'kAri|


tasmAt kAraNAt mamAyaM klezo bhavati tena mama lajjA na jAyate yato'haM yasmin vizvasitavAn tamavagato'smi mahAdinaM yAvat mamopanidhe rgopanasya zaktistasya vidyata iti nizcitaM jAnAmi|


ato vicAradine sa yathA prabhoH kRpAbhAjanaM bhavet tAdRzaM varaM prabhustasmai deyAt| iphiSanagare'pi sa kati prakArai rmAm upakRtavAn tat tvaM samyag vetsi|


zeSaM puNyamukuTaM madarthaM rakSitaM vidyate tacca tasmin mahAdine yathArthavicArakeNa prabhunA mahyaM dAyiSyate kevalaM mahyam iti nahi kintu yAvanto lokAstasyAgamanam AkAGkSante tebhyaH sarvvebhyo 'pi dAyiSyate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos