Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 7:13 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

13 saGkIrNadvAreNa pravizata; yato narakagamanAya yad dvAraM tad vistIrNaM yacca vartma tad bRhat tena bahavaH pravizanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 सङ्कीर्णद्वारेण प्रविशत; यतो नरकगमनाय यद् द्वारं तद् विस्तीर्णं यच्च वर्त्म तद् बृहत् तेन बहवः प्रविशन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 সঙ্কীৰ্ণদ্ৱাৰেণ প্ৰৱিশত; যতো নৰকগমনায যদ্ দ্ৱাৰং তদ্ ৱিস্তীৰ্ণং যচ্চ ৱৰ্ত্ম তদ্ বৃহৎ তেন বহৱঃ প্ৰৱিশন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 সঙ্কীর্ণদ্ৱারেণ প্রৱিশত; যতো নরকগমনায যদ্ দ্ৱারং তদ্ ৱিস্তীর্ণং যচ্চ ৱর্ত্ম তদ্ বৃহৎ তেন বহৱঃ প্রৱিশন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 သင်္ကီရ္ဏဒွါရေဏ ပြဝိၑတ; ယတော နရကဂမနာယ ယဒ် ဒွါရံ တဒ် ဝိသ္တီရ္ဏံ ယစ္စ ဝရ္တ္မ တဒ် ဗၖဟတ် တေန ဗဟဝး ပြဝိၑန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 sagkIrNadvArENa pravizata; yatO narakagamanAya yad dvAraM tad vistIrNaM yacca vartma tad bRhat tEna bahavaH pravizanti|

Ver Capítulo Copiar




मत्ती 7:13
38 Referencias Cruzadas  

hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM manujAnAM samakSaM svargadvAraM rundha, yUyaM svayaM tena na pravizatha, pravivikSUnapi vArayatha| vata kapaTina upAdhyAyAH phirUzinazca yUyaM chalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuSmAkaM ghorataradaNDo bhaviSyati|


pazcAt sa vAmasthitAn janAn vadiSyati, re zApagrastAH sarvve, zaitAne tasya dUtebhyazca yo'nantavahnirAsAdita Aste, yUyaM madantikAt tamagniM gacchata|


pazcAdamyanantazAstiM kintu dhArmmikA anantAyuSaM bhoktuM yAsyanti|


manAMsi parAvarttayata, svargIyarAjatvaM samIpamAgatam|


manaHparAvarttanasya samucitaM phalaM phalata|


aparaM svargagamanAya yad dvAraM tat kIdRk saMkIrNaM| yacca vartma tat kIdRg durgamam| taduddeSTAraH kiyanto'lpAH|


tadvad yuSmAkaM madhye yaH kazcin madarthaM sarvvasvaM hAtuM na zaknoti sa mama ziSyo bhavituM na zakSyati|


atha tayorubhayo rgamanakAle pitaro yIzuM babhASe, he guro'smAkaM sthAne'smin sthitiH zubhA, tata ekA tvadarthA, ekA mUsArthA, ekA eliyArthA, iti tisraH kuTyosmAbhi rnirmmIyantAM, imAM kathAM sa na vivicya kathayAmAsa|


ahameva dvArasvarUpaH, mayA yaH kazcita pravizati sa rakSAM prApsyati tathA bahirantazca gamanAgamane kRtvA caraNasthAnaM prApsyati|


yIzurakathayad ahameva satyajIvanarUpapatho mayA na gantA kopi pituH samIpaM gantuM na zaknoti|


ataH sveSAM pApamocanArthaM khedaM kRtvA manAMsi parivarttayadhvaM, tasmAd IzvarAt sAntvanAprApteH samaya upasthAsyati;


IzvaraH kopaM prakAzayituM nijazaktiM jJApayituJcecchan yadi vinAzasya yogyAni krodhabhAjanAni prati bahukAlaM dIrghasahiSNutAm Azrayati;


yata Izvarasya pratimUrtti ryaH khrISTastasya tejasaH susaMvAdasya prabhA yat tAn na dIpayet tadartham iha lokasya devo'vizvAsinAM jJAnanayanam andhIkRtavAn etasyodAharaNaM te bhavanti|


ato hetoH paramezvaraH kathayati yUyaM teSAM madhyAd bahirbhUya pRthag bhavata, kimapyamedhyaM na spRzata; tenAhaM yuSmAn grahISyAmi,


ye tu khrISTasya lokAste ripubhirabhilASaizca sahitaM zArIrikabhAvaM kruze nihatavantaH|


teSAM zeSadazA sarvvanAza udarazcezvaro lajjA ca zlAghA pRthivyAJca lagnaM manaH|


vayam IzvarAt jAtAH kintu kRtsnaH saMsAraH pApAtmano vazaM gato 'stIti jAnImaH|


aparaM sa mahAnAgo 'rthato diyAvalaH (apavAdakaH) zayatAnazca (vipakSaH) iti nAmnA vikhyAto yaH purAtanaH sarpaH kRtsnaM naralokaM bhrAmayati sa pRthivyAM nipAtitastena sArddhaM tasya dUtA api tatra nipAtitAH|


tato jagataH sRSTikAlAt cheditasya meSavatsasya jIvanapustake yAvatAM nAmAni likhitAni na vidyante te pRthivInivAsinaH sarvve taM pazuM praNaMsyanti|


yasya kasyacit nAma jIvanapustake likhitaM nAvidyata sa eva tasmin vahnihrade nyakSipyata|


aparaM rasAtale taM nikSipya tadupari dvAraM ruddhvA mudrAGkitavAn yasmAt tad varSasahasraM yAvat sampUrNaM na bhavet tAvad bhinnajAtIyAstena puna rna bhramitavyAH| tataH param alpakAlArthaM tasya mocanena bhavitavyaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos