Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 5:22 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

22 kintvahaM yuSmAn vadAmi, yaH kazcit kAraNaM vinA nijabhrAtre kupyati, sa vicArasabhAyAM daNDArho bhaviSyati; yaH kazcicca svIyasahajaM nirbbodhaM vadati, sa mahAsabhAyAM daNDArho bhaviSyati; punazca tvaM mUDha iti vAkyaM yadi kazcit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNDArho bhaviSyati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

22 किन्त्वहं युष्मान् वदामि, यः कश्चित् कारणं विना निजभ्रात्रे कुप्यति, स विचारसभायां दण्डार्हो भविष्यति; यः कश्चिच्च स्वीयसहजं निर्ब्बोधं वदति, स महासभायां दण्डार्हो भविष्यति; पुनश्च त्वं मूढ इति वाक्यं यदि कश्चित् स्वीयभ्रातरं वक्ति, तर्हि नरकाग्नौ स दण्डार्हो भविष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 কিন্ত্ৱহং যুষ্মান্ ৱদামি, যঃ কশ্চিৎ কাৰণং ৱিনা নিজভ্ৰাত্ৰে কুপ্যতি, স ৱিচাৰসভাযাং দণ্ডাৰ্হো ভৱিষ্যতি; যঃ কশ্চিচ্চ স্ৱীযসহজং নিৰ্ব্বোধং ৱদতি, স মহাসভাযাং দণ্ডাৰ্হো ভৱিষ্যতি; পুনশ্চ ৎৱং মূঢ ইতি ৱাক্যং যদি কশ্চিৎ স্ৱীযভ্ৰাতৰং ৱক্তি, তৰ্হি নৰকাগ্নৌ স দণ্ডাৰ্হো ভৱিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 কিন্ত্ৱহং যুষ্মান্ ৱদামি, যঃ কশ্চিৎ কারণং ৱিনা নিজভ্রাত্রে কুপ্যতি, স ৱিচারসভাযাং দণ্ডার্হো ভৱিষ্যতি; যঃ কশ্চিচ্চ স্ৱীযসহজং নির্ব্বোধং ৱদতি, স মহাসভাযাং দণ্ডার্হো ভৱিষ্যতি; পুনশ্চ ৎৱং মূঢ ইতি ৱাক্যং যদি কশ্চিৎ স্ৱীযভ্রাতরং ৱক্তি, তর্হি নরকাগ্নৌ স দণ্ডার্হো ভৱিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ကိန္တွဟံ ယုၐ္မာန် ဝဒါမိ, ယး ကၑ္စိတ် ကာရဏံ ဝိနာ နိဇဘြာတြေ ကုပျတိ, သ ဝိစာရသဘာယာံ ဒဏ္ဍာရှော ဘဝိၐျတိ; ယး ကၑ္စိစ္စ သွီယသဟဇံ နိရ္ဗ္ဗောဓံ ဝဒတိ, သ မဟာသဘာယာံ ဒဏ္ဍာရှော ဘဝိၐျတိ; ပုနၑ္စ တွံ မူဎ ဣတိ ဝါကျံ ယဒိ ကၑ္စိတ် သွီယဘြာတရံ ဝက္တိ, တရှိ နရကာဂ္နော် သ ဒဏ္ဍာရှော ဘဝိၐျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 kintvahaM yuSmAn vadAmi, yaH kazcit kAraNaM vinA nijabhrAtrE kupyati, sa vicArasabhAyAM daNPArhO bhaviSyati; yaH kazcicca svIyasahajaM nirbbOdhaM vadati, sa mahAsabhAyAM daNPArhO bhaviSyati; punazca tvaM mUPha iti vAkyaM yadi kazcit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNPArhO bhaviSyati|

Ver Capítulo Copiar




मत्ती 5:22
93 Referencias Cruzadas  

nRbhyaH sAvadhAnA bhavata; yatastai ryUyaM rAjasaMsadi samarpiSyadhve teSAM bhajanagehe prahAriSyadhve|


ye kAyaM hantuM zaknuvanti nAtmAnaM, tebhyo mA bhaiSTa; yaH kAyAtmAnau niraye nAzayituM, zaknoti, tato bibhIta|


kintu phirUzinastat zrutvA gaditavantaH, bAlsibUbnAmno bhUtarAjasya sAhAyyaM vinA nAyaM bhUtAn tyAjayati|


etatkathanakAla eka ujjavalaH payodasteSAmupari chAyAM kRtavAn, vAridAd eSA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantoSa etasya vAkyaM yUyaM nizAmayata|


tadAnIM pitarastatsamIpamAgatya kathitavAn he prabho, mama bhrAtA mama yadyaparAdhyati, tarhi taM katikRtvaH kSamiSye?


yadi yUyaM svAntaHkaraNaiH svasvasahajAnAm aparAdhAn na kSamadhve, tarhi mama svargasyaH pitApi yuSmAn pratItthaM kariSyati|


kaJcana prApya svato dviguNanarakabhAjanaM taM kurutha|


re bhujagAH kRSNabhujagavaMzAH, yUyaM kathaM narakadaNDAd rakSiSyadhve|


pazcAt sa vAmasthitAn janAn vadiSyati, re zApagrastAH sarvve, zaitAne tasya dUtebhyazca yo'nantavahnirAsAdita Aste, yUyaM madantikAt tamagniM gacchata|


tadAnIM pradhAnayAjakaprAcInamantriNaH sarvve yIzuM hantuM mRSAsAkSyam alipsanta,


aparam eSa mama priyaH putra etasminneva mama mahAsantoSa etAdRzI vyomajA vAg babhUva|


kintvahaM yuSmAn vadAmi, kamapi zapathaM mA kArSTa, arthataH svarganAmnA na, yataH sa Izvarasya siMhAsanaM;


kintvahaM yuSmAn vadAmi, yUyaM ripuvvapi prema kuruta, ye ca yuSmAn zapante, tAna, AziSaM vadata, ye ca yuSmAn RृtIyante, teSAM maGgalaM kuruta, ye ca yuSmAn nindanti, tADayanti ca, teSAM kRte prArthayadhvaM|


tadAnIM pradhAnayAjakA mantriNazca yIzuM ghAtayituM tatprAtikUlyena sAkSiNo mRgayAJcakrire, kintu na prAptAH|


atha prabhAte sati pradhAnayAjakAH prAJca upAdhyAyAH sarvve mantriNazca sabhAM kRtvA yIzuृM bandhayitva pIlAtAkhyasya dezAdhipateH savidhaM nItvA samarpayAmAsuH|


tarhi kasmAd bhetavyam ityahaM vadAmi, yaH zarIraM nAzayitvA narakaM nikSeptuM zaknoti tasmAdeva bhayaM kuruta, punarapi vadAmi tasmAdeva bhayaM kuruta|


atha prabhAte sati lokaprAJcaH pradhAnayAjakA adhyApakAzca sabhAM kRtvA madhyesabhaM yIzumAnIya papracchuH, tvam abhiSikatosi na vAsmAn vada|


tataH paraM pradhAnayAjakAH phirUzinAzca sabhAM kRtvA vyAharan vayaM kiM kurmmaH? eSa mAnavo bahUnyAzcaryyakarmmANi karoti|


tasmAt te'kAraNaM mAm RtIyante yadetad vacanaM teSAM zAstre likhitamAste tat saphalam abhavat|


tadA lokA avadan tvaM bhUtagrastastvAM hantuM ko yatate?


tadA yihUdIyAH pratyavAdiSuH tvamekaH zomiroNIyo bhUtagrastazca vayaM kimidaM bhadraM nAvAdiSma?


kintvipikUrIyamatagrahiNaH stoyikIyamatagrAhiNazca kiyanto janAstena sArddhaM vyavadanta| tatra kecid akathayan eSa vAcAlaH kiM vaktum icchati? apare kecid eSa janaH keSAJcid videzIyadevAnAM pracAraka ityanumIyate yataH sa yIzum utthitiJca pracArayat|


yihUdIyalokAH paulaM kuto'pavadante tasya vRttAntaM jJAtuM vAJchan sahasrasenApatiH pare'hani paulaM bandhanAt mocayitvA pradhAnayAjakAn mahAsabhAyAH sarvvalokAzca samupasthAtum Adizya teSAM sannidhau paulam avarohya sthApitavAn|


sabhAsadlokAn prati paulo'nanyadRSTyA pazyan akathayat, he bhrAtRgaNA adya yAvat saralena sarvvAntaHkaraNenezvarasya sAkSAd AcarAmi|


nocet pUrvve mahAsabhAsthAnAM lokAnAM sannidhau mama daNDAyamAnatvasamaye, ahamadya mRtAnAmutthAne yuSmAbhi rvicAritosmi,


tadA te sabhAtaH sthAnAntaraM gantuM tAn AjJApya svayaM parasparam iti mantraNAmakurvvan


iti zrutvA te pratyUSe mandira upasthAya upadiSTavantaH| tadA sahacaragaNena sahito mahAyAjaka Agatya mantrigaNam isrAyelvaMzasya sarvvAn rAjasabhAsadaH sabhAsthAn kRtvA kArAyAstAn ApayituM padAtigaNaM preritavAn|


te mahAsabhAyA madhye tAn asthApayan tataH paraM mahAyAjakastAn apRcchat,


te lokAnAM lokaprAcInAnAm adhyApakAnAJca pravRttiM janayitvA stiphAnasya sannidhim Agatya taM dhRtvA mahAsabhAmadhyam Anayan|


tadA mahAsabhAsthAH sarvve taM prati sthirAM dRSTiM kRtvA svargadUtamukhasadRzaM tasya mukham apazyan|


prabhuH paramezvaro yuSmAkaM bhrAtRgaNasya madhye mAdRzam ekaM bhaviSyadvaktAram utpAdayiSyati tasya kathAyAM yUyaM mano nidhAsyatha, yo jana isrAyelaH santAnebhya enAM kathAM kathayAmAsa sa eSa mUsAH|


aparaM bhrAtRtvapremnA parasparaM prIyadhvaM samAdarAd eko'parajanaM zreSThaM jAnIdhvam|


lobhino madyapA nindakA upadrAviNo vA ta Izvarasya rAjyabhAgino na bhaviSyanti|


kiJcaiko bhrAtA bhrAtrAnyena kimavizvAsinAM vicArakANAM sAkSAd vivadate? yaSmanmadhye vivAdA vidyanta etadapi yuSmAkaM doSaH|


etasmin viSaye ko'pyatyAcArI bhUtvA svabhrAtaraM na vaJcayatu yato'smAbhiH pUrvvaM yathoktaM pramANIkRtaJca tathaiva prabhuretAdRzAnAM karmmaNAM samucitaM phalaM dAsyati|


kamapi na nindeyu rnivvirodhinaH kSAntAzca bhaveyuH sarvvAn prati ca pUrNaM mRdutvaM prakAzayeyuzceti tAn Adiza|


sAvadhAnA bhavata taM vaktAraM nAvajAnIta yato hetoH pRthivIsthitaH sa vaktA yairavajJAtastai ryadi rakSA nAprApi tarhi svargIyavaktuH parAGmukhIbhUyAsmAbhiH kathaM rakSA prApsyate?


itthaM siddhIbhUya nijAjJAgrAhiNAM sarvveSAm anantaparitrANasya kAraNasvarUpo 'bhavat|


kintu he nirbbodhamAnava, karmmahInaH pratyayo mRta evAstyetad avagantuM kim icchasi?


rasanApi bhaved vahniradharmmarUpapiSTape| asmadaGgeSu rasanA tAdRzaM santiSThati sA kRtsnaM dehaM kalaGkayati sRSTirathasya cakraM prajvalayati narakAnalena jvalati ca|


nindito 'pi san sa pratinindAM na kRtavAn duHkhaM sahamAno 'pi na bhartsitavAn kintu yathArthavicArayituH samIpe svaM samarpitavAn|


aniSTasya parizodhenAniSTaM nindAyA vA parizodhena nindAM na kurvvanta AziSaM datta yato yUyam AziradhikAriNo bhavitumAhUtA iti jAnItha|


ahaM jyotiSi vartta iti gaditvA yaH svabhrAtaraM dveSTi so 'dyApi tamisre varttate|


ityanenezvarasya santAnAH zayatAnasya ca santAnA vyaktA bhavanti| yaH kazcid dharmmAcAraM na karoti sa IzvarAt jAto nahi yazca svabhrAtari na prIyate so 'pIzvarAt jAto nahi|


kazcid yadi svabhrAtaram amRtyujanakaM pApaM kurvvantaM pazyati tarhi sa prArthanAM karotu tenezvarastasmai jIvanaM dAsyati, arthato mRtyujanakaM pApaM yena nAkAritasmai| kintu mRtyujanakam ekaM pApam Aste tadadhi tena prArthanA kriyatAmityahaM na vadAmi|


kintu pradhAnadivyadUto mIkhAyelo yadA mUsaso dehe zayatAnena vivadamAnaH samabhASata tadA tisman nindArUpaM daNDaM samarpayituM sAhasaM na kRtvAkathayat prabhustvAM bhartsayatAM|


aparaM mRtyuparalokau vahnihrade nikSiptau, eSa eva dvitIyo mRtyuH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos