Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 5:12 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

12 tadA Anandata, tathA bhRzaM hlAdadhvaJca, yataH svarge bhUyAMsi phalAni lapsyadhve; te yuSmAkaM purAtanAn bhaviSyadvAdino'pi tAdRg atADayan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 तदा आनन्दत, तथा भृशं ह्लादध्वञ्च, यतः स्वर्गे भूयांसि फलानि लप्स्यध्वे; ते युष्माकं पुरातनान् भविष्यद्वादिनोऽपि तादृग् अताडयन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তদা আনন্দত, তথা ভৃশং হ্লাদধ্ৱঞ্চ, যতঃ স্ৱৰ্গে ভূযাংসি ফলানি লপ্স্যধ্ৱে; তে যুষ্মাকং পুৰাতনান্ ভৱিষ্যদ্ৱাদিনোঽপি তাদৃগ্ অতাডযন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তদা আনন্দত, তথা ভৃশং হ্লাদধ্ৱঞ্চ, যতঃ স্ৱর্গে ভূযাংসি ফলানি লপ্স্যধ্ৱে; তে যুষ্মাকং পুরাতনান্ ভৱিষ্যদ্ৱাদিনোঽপি তাদৃগ্ অতাডযন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တဒါ အာနန္ဒတ, တထာ ဘၖၑံ ဟ္လာဒဓွဉ္စ, ယတး သွရ္ဂေ ဘူယာံသိ ဖလာနိ လပ္သျဓွေ; တေ ယုၐ္မာကံ ပုရာတနာန် ဘဝိၐျဒွါဒိနော'ပိ တာဒၖဂ် အတာဍယန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tadA Anandata, tathA bhRzaM hlAdadhvanjca, yataH svargE bhUyAMsi phalAni lapsyadhvE; tE yuSmAkaM purAtanAn bhaviSyadvAdinO'pi tAdRg atAPayan|

Ver Capítulo Copiar




मत्ती 5:12
51 Referencias Cruzadas  

manujasutaH svadUtaiH sAkaM pituH prabhAveNAgamiSyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|


aparam upavAsakAle kapaTino janA mAnuSAn upavAsaM jJApayituM sveSAM vadanAni mlAnAni kurvvanti, yUyaM ta_iva viSaNavadanA mA bhavata; ahaM yuSmAn tathyaM vadAmi te svakIyaphalam alabhanta|


he yirUzAlam he yirUzAlam tvaM bhaviSyadvAdino haMsi tavAntike preritAn prastarairmArayasi ca, yathA kukkuTI nijapakSAdhaH svazAvakAn saMgRhlAti, tathAhamapi tava zizUn saMgrahItuM kativArAn aicchaM kintu tvaM naicchaH|


svarge yuSmAkaM yatheSTaM phalaM bhaviSyati, etadarthaM tasmin dine prollasata Anandena nRtyata ca, teSAM pUrvvapuruSAzca bhaviSyadvAdinaH prati tathaiva vyavAharan|


ato yUyaM ripuSvapi prIyadhvaM, parahitaM kuruta ca; punaH prAptyAzAM tyaktvA RNamarpayata, tathA kRte yuSmAkaM mahAphalaM bhaviSyati, yUyaJca sarvvapradhAnasya santAnA iti khyAtiM prApsyatha, yato yuSmAkaM pitA kRtaghnAnAM durvTattAnAJca hitamAcarati|


atha nizIthasamaye paulasIlAvIzvaramuddizya prAthanAM gAnaJca kRtavantau, kArAsthitA lokAzca tadazRNvan


kintu tasya nAmArthaM vayaM lajjAbhogasya yogyatvena gaNitA ityatra te sAnandAH santaH sabhAsthAnAM sAkSAd agacchan|


tat kevalaM nahi kintu klezabhoge'pyAnandAmo yataH klezAाd dhairyyaM jAyata iti vayaM jAnImaH,


ropayitRsektArau ca samau tayorekaikazca svazramayogyaM svavetanaM lapsyate|


kSaNamAtrasthAyi yadetat laghiSThaM duHkhaM tad atibAhulyenAsmAkam anantakAlasthAyi gariSThasukhaM sAdhayati,


yato yena yuSmAbhiH khrISTe kevalavizvAsaH kriyate tannahi kintu tasya kRte klezo'pi sahyate tAdRzo varaH khrISTasyAnurodhAd yuSmAbhiH prApi,


yuSmAkaM vizvAsArthakAya balidAnAya sevanAya ca yadyapyahaM niveditavyo bhaveyaM tathApi tenAnandAmi sarvveSAM yuSmAkam AnandasyAMzI bhavAmi ca|


tasya susaMvAdasyaikaH paricArako yo'haM paulaH so'ham idAnIm Anandena yuSmadarthaM duHkhAni sahe khrISTasya klezabhogasya yoMzo'pUrNastameva tasya tanoH samiteH kRte svazarIre pUrayAmi ca|


yato vayaM prabhutaH svargAdhikArarUpaM phalaM lapsyAmaha iti yUyaM jAnItha yasmAd yUyaM prabhoH khrISTasya dAsA bhavatha|


te yihUdIyAH prabhuM yIzuM bhaviSyadvAdinazca hatavanto 'smAn dUrIkRtavantazca, ta IzvarAya na rocante sarvveSAM mAnavAnAM vipakSA bhavanti ca;


yUyaM mama bandhanasya duHkhena duHkhino 'bhavata, yuSmAkam uttamA nityA ca sampattiH svarge vidyata iti jJAtvA sAnandaM sarvvasvasyApaharaNam asahadhvaJca|


tathA misaradezIyanidhibhyaH khrISTanimittAM nindAM mahatIM sampattiM mene yato hetoH sa puraskAradAnam apaikSata|


vizvAsAt te rAjyAni vazIkRtavanto dharmmakarmmANi sAdhitavantaH pratijJAnAM phalaM labdhavantaH siMhAnAM mukhAni ruddhavanto


kintu vizvAsaM vinA ko'pIzvarAya rocituM na zaknoti yata Izvaro'sti svAnveSilokebhyaH puraskAraM dadAti cetikathAyAm IzvarazaraNAgatai rvizvasitavyaM|


he mama bhrAtaraH, yUyaM yadA bahuvidhaparIkSASu nipatata tadA tat pUrNAnandasya kAraNaM manyadhvaM|


he mama bhrAtaraH, ye bhaviSyadvAdinaH prabho rnAmnA bhASitavantastAn yUyaM duHkhasahanasya dhairyyasya ca dRSTAntAn jAnIta|


kintu khrISTena klezAnAM sahabhAgitvAd Anandata tena tasya pratApaprakAze'pyAnanandena praphullA bhaviSyatha|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos