Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 4:4 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 tataH sa pratyabravIt, itthaM likhitamAste, "manujaH kevalapUpena na jIviSyati, kintvIzvarasya vadanAd yAni yAni vacAMsi niHsaranti taireva jIviSyati|"

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 ततः स प्रत्यब्रवीत्, इत्थं लिखितमास्ते, "मनुजः केवलपूपेन न जीविष्यति, किन्त्वीश्वरस्य वदनाद् यानि यानि वचांसि निःसरन्ति तैरेव जीविष्यति।"

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ততঃ স প্ৰত্যব্ৰৱীৎ, ইত্থং লিখিতমাস্তে, "মনুজঃ কেৱলপূপেন ন জীৱিষ্যতি, কিন্ত্ৱীশ্ৱৰস্য ৱদনাদ্ যানি যানি ৱচাংসি নিঃসৰন্তি তৈৰেৱ জীৱিষ্যতি| "

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ততঃ স প্রত্যব্রৱীৎ, ইত্থং লিখিতমাস্তে, "মনুজঃ কেৱলপূপেন ন জীৱিষ্যতি, কিন্ত্ৱীশ্ৱরস্য ৱদনাদ্ যানি যানি ৱচাংসি নিঃসরন্তি তৈরেৱ জীৱিষ্যতি| "

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တတး သ ပြတျဗြဝီတ်, ဣတ္ထံ လိခိတမာသ္တေ, "မနုဇး ကေဝလပူပေန န ဇီဝိၐျတိ, ကိန္တွီၑွရသျ ဝဒနာဒ် ယာနိ ယာနိ ဝစာံသိ နိးသရန္တိ တဲရေဝ ဇီဝိၐျတိ၊ "

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tataH sa pratyabravIt, itthaM likhitamAstE, "manujaH kEvalapUpEna na jIviSyati, kintvIzvarasya vadanAd yAni yAni vacAMsi niHsaranti tairEva jIviSyati|"

Ver Capítulo Copiar




मत्ती 4:4
26 Referencias Cruzadas  

yanmukhaM pravizati, tat manujam amedhyaM na karoti, kintu yadAsyAt nirgacchati, tadeva mAnuSamamedhyI karotI|


tadAnIM yIzustamavocat, dUrIbhava pratAraka, likhitamidam Aste, "tvayA nijaH prabhuH paramezvaraH praNamyaH kevalaH sa sevyazca|"


tadAnIM yIzustasmai kathitavAn etadapi likhitamAste, "tvaM nijaprabhuM paramezvaraM mA parIkSasva|"


aparamapyavAdId yannarAnnireti tadeva naramamedhyaM karoti|


tadA yIzunA pratyuktam idamapyuktamasti tvaM svaprabhuM parezaM mA parIkSasva|


tadA yIzuruvAca, lipirIdRzI vidyate manujaH kevalena pUpena na jIvati kintvIzvarasya sarvvAbhirAjJAbhi rjIvati|


tadA yIzustaM pratyuktavAn dUrI bhava zaitAn lipirAste, nijaM prabhuM paramezvaraM bhajasva kevalaM tameva sevasva ca|


kintu pitu rnirgataM yaM sahAyamarthAt satyamayam AtmAnaM pituH samIpAd yuSmAkaM samIpe preSayiSyAmi sa Agatya mayi pramANaM dAsyati|


Atmaiva jIvanadAyakaH vapu rniSphalaM yuSmabhyamahaM yAni vacAMsi kathayAmi tAnyAtmA jIvanaJca|


aparaJca vayaM yat sahiSNutAsAntvanayo rjanakena zAstreNa pratyAzAM labhemahi tannimittaM pUrvvakAle likhitAni sarvvavacanAnyasmAkam upadezArthameva lilikhire|


zirastraM paritrANam AtmanaH khaGgaJcezvarasya vAkyaM dhArayata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos