Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 4:3 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 tadAnIM parIkSitA tatsamIpam Agatya vyAhRtavAn, yadi tvamIzvarAtmajo bhavestarhyAjJayA pASANAnetAn pUpAn vidhehi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 तदानीं परीक्षिता तत्समीपम् आगत्य व्याहृतवान्, यदि त्वमीश्वरात्मजो भवेस्तर्ह्याज्ञया पाषाणानेतान् पूपान् विधेहि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তদানীং পৰীক্ষিতা তৎসমীপম্ আগত্য ৱ্যাহৃতৱান্, যদি ৎৱমীশ্ৱৰাত্মজো ভৱেস্তৰ্হ্যাজ্ঞযা পাষাণানেতান্ পূপান্ ৱিধেহি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তদানীং পরীক্ষিতা তৎসমীপম্ আগত্য ৱ্যাহৃতৱান্, যদি ৎৱমীশ্ৱরাত্মজো ভৱেস্তর্হ্যাজ্ঞযা পাষাণানেতান্ পূপান্ ৱিধেহি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တဒါနီံ ပရီက္ၐိတာ တတ္သမီပမ် အာဂတျ ဝျာဟၖတဝါန်, ယဒိ တွမီၑွရာတ္မဇော ဘဝေသ္တရှျာဇ္ဉယာ ပါၐာဏာနေတာန် ပူပါန် ဝိဓေဟိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tadAnIM parIkSitA tatsamIpam Agatya vyAhRtavAn, yadi tvamIzvarAtmajO bhavEstarhyAjnjayA pASANAnEtAn pUpAn vidhEhi|

Ver Capítulo Copiar




मत्ती 4:3
34 Referencias Cruzadas  

tadAnIM ye taraNyAmAsan, ta Agatya taM praNabhya kathitavantaH, yathArthastvamevezvarasutaH|


tvamamarezvarasyAbhiSiktaputraH|


kintu yIzu rmaunIbhUya tasyau| tato mahAyAjaka uktavAn, tvAm amarezvaranAmnA zapayAmi, tvamIzvarasya putro'bhiSikto bhavasi naveti vada|


aparam eSa mama priyaH putra etasminneva mama mahAsantoSa etAdRzI vyomajA vAg babhUva|


Izvaraputrasya yIzukhrISTasya susaMvAdArambhaH|


aparaJca apavitrabhUtAstaM dRSTvA taccaraNayoH patitvA procaiH procuH, tvamIzvarasya putraH|


he sarvvoparisthezvaraputra yIzo bhavatA saha me kaH sambandhaH? ahaM tvAmIzvareNa zApaye mAM mA yAtaya|


tato dUto'kathayat pavitra AtmA tvAmAzrAyiSyati tathA sarvvazreSThasya zaktistavopari chAyAM kariSyati tato hetostava garbbhAd yaH pavitrabAlako janiSyate sa Izvaraputra iti khyAtiM prApsyati|


tataste papracchuH, rtiha tvamIzvarasya putraH? sa kathayAmAsa, yUyaM yathArthaM vadatha sa evAhaM|


tataH zaitAnAgatya tamavadat tvaM cedIzvarasya putrastarhi prastarAnetAn AjJayA pUpAn kuru|


tato bhUtA bahubhyo nirgatya cItzabdaM kRtvA ca babhASire tvamIzvarasya putro'bhiSiktatrAtA; kintu sobhiSiktatrAteti te vividuretasmAt kAraNAt tAn tarjayitvA tadvaktuM niSiSedha|


atha zaitAn taM yirUzAlamaM nItvA mandirasya cUDAyA upari samupavezya jagAda tvaM cedIzvarasya putrastarhi sthAnAdito lamphitvAdhaH


avastannirIkSyAyam Izvarasya tanaya iti pramANaM dadAmi|


nithanel acakathat, he guro bhavAn nitAntam Izvarasya putrosi, bhavAn isrAyelvaMzasya rAjA|


kintu yIzurIzvarasyAbhiSiktaH suta eveti yathA yUyaM vizvasitha vizvasya ca tasya nAmnA paramAyuH prApnutha tadartham etAni sarvvANyalikhyanta|


tadanantaraM yihUdIyaiH sa bahirakriyata yIzuriti vArttAM zrutvA taM sAkSAt prApya pRSTavAn Izvarasya putre tvaM vizvasiSi?


sarvvabhajanabhavanAni gatvA yIzurIzvarasya putra imAM kathAM prAcArayat|


mayA silvAnena timathinA cezvarasya putro yo yIzukhrISTo yuSmanmadhye ghoSitaH sa tena svIkRtaH punarasvIkRtazca tannahi kintu sa tasya svIkArasvarUpaeva|


khrISTena sArddhaM kruze hato'smi tathApi jIvAmi kintvahaM jIvAmIti nahi khrISTa eva madanta rjIvati| sAmprataM sazarIreNa mayA yajjIvitaM dhAryyate tat mama dayAkAriNi madarthaM svIyaprANatyAgini cezvaraputre vizvasatA mayA dhAryyate|


tasmAt parIkSakeNa yuSmAsu parIkSiteSvasmAkaM parizramo viphalo bhaviSyatIti bhayaM soDhuM yadAhaM nAzaknuvaM tadA yuSmAkaM vizvAsasya tattvAvadhAraNAya tam apreSayaM|


yathA ca kazcit lampaTo vA ekakRtva AhArArthaM svIyajyeSThAdhikAravikretA ya eSaustadvad adharmmAcArI na bhavet tathA sAvadhAnA bhavata|


aparaM ya uccatamaM svargaM praviSTa etAdRza eko vyaktirarthata Izvarasya putro yIzurasmAkaM mahAyAjako'sti, ato heto rvayaM dharmmapratijJAM dRDham AlambAmahai|


aparaM tasya pitA mAtA vaMzasya nirNaya AyuSa Arambho jIvanasya zeSazcaiteSAm abhAvo bhavati, itthaM sa Izvaraputrasya sadRzIkRtaH, sa tvanantakAlaM yAvad yAjakastiSThati|


yaH pApAcAraM karoti sa zayatAnAt jAto yataH zayatAna AditaH pApAcArI zayatAnasya karmmaNAM lopArthamevezvarasya putraH prAkAzata|


tvayA yo yaH klezaH soDhavyastasmAt mA bhaiSIH pazya zayatAno yuSmAkaM parIkSArthaM kAMzcit kArAyAM nikSepsyati daza dinAni yAvat klezo yuSmAsu varttiSyate ca| tvaM mRtyuparyyantaM vizvAsyo bhava tenAhaM jIvanakirITaM tubhyaM dAsyAmi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos