Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 4:13 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

13 tataH paraM sa nAsarannagaraM vihAya jalaghestaTe sibUlUnnaptAlI etayoruvabhayoH pradezayoH sImnormadhyavarttI ya: kapharnAhUm tannagaram itvA nyavasat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 ततः परं स नासरन्नगरं विहाय जलघेस्तटे सिबूलून्नप्ताली एतयोरुवभयोः प्रदेशयोः सीम्नोर्मध्यवर्त्ती य: कफर्नाहूम् तन्नगरम् इत्वा न्यवसत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 ততঃ পৰং স নাসৰন্নগৰং ৱিহায জলঘেস্তটে সিবূলূন্নপ্তালী এতযোৰুৱভযোঃ প্ৰদেশযোঃ সীম্নোৰ্মধ্যৱৰ্ত্তী য: কফৰ্নাহূম্ তন্নগৰম্ ইৎৱা ন্যৱসৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 ততঃ পরং স নাসরন্নগরং ৱিহায জলঘেস্তটে সিবূলূন্নপ্তালী এতযোরুৱভযোঃ প্রদেশযোঃ সীম্নোর্মধ্যৱর্ত্তী য: কফর্নাহূম্ তন্নগরম্ ইৎৱা ন্যৱসৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တတး ပရံ သ နာသရန္နဂရံ ဝိဟာယ ဇလဃေသ္တဋေ သိဗူလူန္နပ္တာလီ ဧတယောရုဝဘယေား ပြဒေၑယေား သီမ္နောရ္မဓျဝရ္တ္တီ ယ: ကဖရ္နာဟူမ် တန္နဂရမ် ဣတွာ နျဝသတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tataH paraM sa nAsarannagaraM vihAya jalaghEstaTE sibUlUnnaptAlI EtayOruvabhayOH pradEzayOH sImnOrmadhyavarttI ya: kapharnAhUm tannagaram itvA nyavasat|

Ver Capítulo Copiar




मत्ती 4:13
17 Referencias Cruzadas  

aparaJca bata kapharnAhUm, tvaM svargaM yAvadunnatosi, kintu narake nikSepsyase, yasmAt tvayi yAnyAzcaryyANi karmmaNyakAriSata, yadi tAni sidomnagara akAriSyanta, tarhi tadadya yAvadasthAsyat|


tadanantaraM teSu kapharnAhUmnagaramAgateSu karasaMgrAhiNaH pitarAntikamAgatya papracchuH, yuSmAkaM guruH kiM mandirArthaM karaM na dadAti? tataH pitaraH kathitavAn dadAti|


tasmAt, anyAdezIyagAlIli yarddanpAre'bdhirodhasi| naptAlisibUlUndezau yatra sthAne sthitau purA|


tatratyA manujA ye ye paryyabhrAmyan tamisrake| tairjanairbRhadAlokaH paridarziSyate tadA| avasan ye janA deze mRtyucchAyAsvarUpake| teSAmupari lokAnAmAlokaH saMprakAzitaH||


anantaraM yIzu rnaukAmAruhya punaH pAramAgatya nijagrAmam Ayayau|


tataH paraM kapharnAhUmnAmakaM nagaramupasthAya sa vizrAmadivase bhajanagrahaM pravizya samupadideza|


tadanantaraM yIzai katipayadinAni vilambya punaH kapharnAhUmnagaraM praviSTe sa gRha Asta iti kiMvadantyA tatkSaNaM tatsamIpaM bahavo lokA Agatya samupatasthuH,


he kapharnAhUm, tvaM svargaM yAvad unnatA kintu narakaM yAvat nyagbhaviSyasi|


tadA so'vAdId he cikitsaka svameva svasthaM kuru kapharnAhUmi yadyat kRtavAn tadazrauSma tAH sarvAH kriyA atra svadeze kuru kathAmetAM yUyamevAvazyaM mAM vadiSyatha|


tataH param sa nijamAtrubhrAtrusziSyaiH sArddhM kapharnAhUmam Agamat kintu tatra bahUdinAni AtiSThat|


tataH param yIzu ryasmin kAnnAnagare jalaM drAkSArasam Akarot tat sthAnaM punaragAt| tasminneva samaye kasyacid rAjasabhAstArasya putraH kapharnAhUmapurI rogagrasta AsIt|


tasmin samaye timira upAtiSThat kintu yISusteSAM samIpaM nAgacchat|


yIzustatra nAsti ziSyA api tatra nA santi lokA iti vijJAya yIzuM gaveSayituM taraNibhiH kapharnAhUm puraM gatAH|


yadA kapharnAhUm puryyAM bhajanagehe upAdizat tadA kathA etA akathayat|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos