Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 4:10 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

10 tadAnIM yIzustamavocat, dUrIbhava pratAraka, likhitamidam Aste, "tvayA nijaH prabhuH paramezvaraH praNamyaH kevalaH sa sevyazca|"

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

10 तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिखितमिदम् आस्ते, "त्वया निजः प्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च।"

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তদানীং যীশুস্তমৱোচৎ, দূৰীভৱ প্ৰতাৰক, লিখিতমিদম্ আস্তে, "ৎৱযা নিজঃ প্ৰভুঃ পৰমেশ্ৱৰঃ প্ৰণম্যঃ কেৱলঃ স সেৱ্যশ্চ| "

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তদানীং যীশুস্তমৱোচৎ, দূরীভৱ প্রতারক, লিখিতমিদম্ আস্তে, "ৎৱযা নিজঃ প্রভুঃ পরমেশ্ৱরঃ প্রণম্যঃ কেৱলঃ স সেৱ্যশ্চ| "

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တဒါနီံ ယီၑုသ္တမဝေါစတ်, ဒူရီဘဝ ပြတာရက, လိခိတမိဒမ် အာသ္တေ, "တွယာ နိဇး ပြဘုး ပရမေၑွရး ပြဏမျး ကေဝလး သ သေဝျၑ္စ၊ "

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tadAnIM yIzustamavOcat, dUrIbhava pratAraka, likhitamidam AstE, "tvayA nijaH prabhuH paramEzvaraH praNamyaH kEvalaH sa sEvyazca|"

Ver Capítulo Copiar




मत्ती 4:10
30 Referencias Cruzadas  

kintu sa vadanaM parAvartya pitaraM jagAda, he vighnakArin, matsammukhAd dUrIbhava, tvaM mAM bAdhase, IzvarIyakAryyAt mAnuSIyakAryyaM tubhyaM rocate|


atha sa catvAriMzaddinAni tasmin sthAne vanyapazubhiH saha tiSThan zaitAnA parIkSitaH; pazcAt svargIyadUtAstaM siSevire|


tadAnIM sa tAn jagAda, vidyutamiva svargAt patantaM zaitAnam adarzam|


tathaiva zaitAnapi svalokAn yadi viruNaddhi tadA tasya rAjyaM kathaM sthAsyati? bAlasibUbAhaM bhUtAn tyAjayAmi yUyamiti vadatha|


tarhyASTAdazavatsarAn yAvat zaitAnA baddhA ibrAhImaH santatiriyaM nArI kiM vizrAmavAre na mocayitavyA?


etastin samaye dvAdazaziSyeSu gaNita ISkariyotIyarUDhimAn yo yihUdAstasyAntaHkaraNaM zaitAnAzritatvAt


aparaM prabhuruvAca, he zimon pazya tita_unA dhAnyAnIva yuSmAn zaitAn cAlayitum aicchat,


tadA yIzustaM pratyuktavAn dUrI bhava zaitAn lipirAste, nijaM prabhuM paramezvaraM bhajasva kevalaM tameva sevasva ca|


tasmin datte sati zaitAn tamAzrayat; tadA yIzustam avadat tvaM yat kariSyasi tat kSipraM kuru|


yathA te mayi vizvasya pavitrIkRtAnAM madhye bhAgaM prApnuvanti tadabhiprAyeNa teSAM jJAnacakSUMSi prasannAni karttuM tathAndhakArAd dIptiM prati zaitAnAdhikArAcca IzvaraM prati matIH parAvarttayituM teSAM samIpaM tvAM preSyAmi|


tasmAt pitarokathayat he anAniya bhUme rmUlyaM kiJcit saGgopya sthApayituM pavitrasyAtmanaH sannidhau mRSAvAkyaM kathayituJca zaitAn kutastavAntaHkaraNe pravRttimajanayat?


sa naraH zarIranAzArthamasmAbhiH zayatAno haste samarpayitavyastato'smAkaM prabho ryIzo rdivase tasyAtmA rakSAM gantuM zakSyati|


upoSaNaprArthanayoH sevanArtham ekamantraNAnAM yuSmAkaM kiyatkAlaM yAvad yA pRthaksthiti rbhavati tadanyo vicchedo yuSmanmadhye na bhavatu, tataH param indriyANAm adhairyyAt zayatAn yad yuSmAn parIkSAM na nayet tadarthaM punarekatra milata|


taccAzcaryyaM nahi; yataH svayaM zayatAnapi tejasvidUtasya vezaM dhArayati,


aparam utkRSTadarzanaprAptito yadaham AtmAbhimAnI na bhavAmi tadarthaM zarIravedhakam ekaM zUlaM mahyam adAyi tat madIyAtmAbhimAnanivAraNArthaM mama tADayitA zayatAno dUtaH|


zayatAnaH kalpanAsmAbhirajJAtA nahi, ato vayaM yat tena na vaJcyAmahe tadartham asmAbhiH sAvadhAnai rbhavitavyaM|


ataeva yUyam Izvarasya vazyA bhavata zayatAnaM saMrundha tena sa yuSmattaH palAyiSyate|


ato vizvAse susthirAstiSThantastena sArddhaM yudhyata, yuSmAkaM jagannivAsibhrAtRSvapi tAdRzAH klezA varttanta iti jAnIta|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos