Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 3:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 kintvasmAkaM tAta ibrAhIm astIti sveSu manaHsu cIntayanto mA vyAharata| yato yuSmAn ahaM vadAmi, Izvara etebhyaH pASANebhya ibrAhImaH santAnAn utpAdayituM zaknoti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 किन्त्वस्माकं तात इब्राहीम् अस्तीति स्वेषु मनःसु चीन्तयन्तो मा व्याहरत। यतो युष्मान् अहं वदामि, ईश्वर एतेभ्यः पाषाणेभ्य इब्राहीमः सन्तानान् उत्पादयितुं शक्नोति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 কিন্ত্ৱস্মাকং তাত ইব্ৰাহীম্ অস্তীতি স্ৱেষু মনঃসু চীন্তযন্তো মা ৱ্যাহৰত| যতো যুষ্মান্ অহং ৱদামি, ঈশ্ৱৰ এতেভ্যঃ পাষাণেভ্য ইব্ৰাহীমঃ সন্তানান্ উৎপাদযিতুং শক্নোতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 কিন্ত্ৱস্মাকং তাত ইব্রাহীম্ অস্তীতি স্ৱেষু মনঃসু চীন্তযন্তো মা ৱ্যাহরত| যতো যুষ্মান্ অহং ৱদামি, ঈশ্ৱর এতেভ্যঃ পাষাণেভ্য ইব্রাহীমঃ সন্তানান্ উৎপাদযিতুং শক্নোতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ကိန္တွသ္မာကံ တာတ ဣဗြာဟီမ် အသ္တီတိ သွေၐု မနးသု စီန္တယန္တော မာ ဝျာဟရတ၊ ယတော ယုၐ္မာန် အဟံ ဝဒါမိ, ဤၑွရ ဧတေဘျး ပါၐာဏေဘျ ဣဗြာဟီမး သန္တာနာန် ဥတ္ပာဒယိတုံ ၑက္နောတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 kintvasmAkaM tAta ibrAhIm astIti svESu manaHsu cIntayantO mA vyAharata| yatO yuSmAn ahaM vadAmi, Izvara EtEbhyaH pASANEbhya ibrAhImaH santAnAn utpAdayituM zaknOti|

Ver Capítulo Copiar




मत्ती 3:9
22 Referencias Cruzadas  

yato'ntarAd arthAn mAnavAnAM manobhyaH kucintA parastrIvezyAgamanaM


tataH sa manasA cintayitvA kathayAmbabhUva mamaitAni samutpannAni dravyANi sthApayituM sthAnaM nAsti kiM kariSyAmi?


he pitar ibrAhIm anugRhya aGgulyagrabhAgaM jale majjayitvA mama jihvAM zItalAM karttum iliyAsaraM preraya, yato vahnizikhAtohaM vyathitosmi|


sa uvAca, yuSmAnahaM vadAmi yadyamI nIravAstiSThanti tarhi pASANA ucaiH kathAH kathayiSyanti|


tasmAd ibrAhIm asmAkaM pitA kathAmIdRzIM manobhi rna kathayitvA yUyaM manaHparivarttanayogyaM phalaM phalata; yuSmAnahaM yathArthaM vadAmi pASANebhya etebhya Izvara ibrAhImaH santAnotpAdane samarthaH|


tadA yIzusteSAm itthaM cintanaM viditvA tebhyokathayad yUyaM manobhiH kuto vitarkayatha?


tasmAt sa nimantrayitA phirUzI manasA cintayAmAsa, yadyayaM bhaviSyadvAdI bhavet tarhi enaM spRzati yA strI sA kA kIdRzI ceti jJAtuM zaknuyAt yataH sA duSTA|


tadA te pratyavAdiSuH vayam ibrAhImo vaMzaH kadApi kasyApi dAsA na jAtAstarhi yuSmAkaM muktti rbhaviSyatIti vAkyaM kathaM bravISi?


yuyam ibrAhImo vaMza ityahaM jAnAmi kintu mama kathA yuSmAkam antaHkaraNeSu sthAnaM na prApnuvanti tasmAddheto rmAM hantum Ihadhve|


tarhi tvaM kim asmAkaM pUrvvapuruSAd ibrAhImopi mahAn? yasmAt sopi mRtaH bhaviSyadvAdinopi mRtAH tvaM svaM kaM pumAMsaM manuSe?


he ibrAhImo vaMzajAtA bhrAtaro he IzvarabhItAH sarvvalokA yuSmAn prati paritrANasya kathaiSA preritA|


he bhrAtaro mama kathAyAm mano nidhatta| IzvaraH svanAmArthaM bhinnadezIyalokAnAm madhyAd ekaM lokasaMghaM grahItuM matiM kRtvA yena prakAreNa prathamaM tAn prati kRpAvalekanaM kRtavAn taM zimon varNitavAn|


asmAkaM pUrvvapuruSa ibrAhIm kAyikakriyayA kiM labdhavAn etadadhi kiM vadiSyAmaH?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos