Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 3:6 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

6 svIyaM svIyaM duritam aGgIkRtya tasyAM yarddani tena majjitA babhUvuH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 स्वीयं स्वीयं दुरितम् अङ्गीकृत्य तस्यां यर्द्दनि तेन मज्जिता बभूवुः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 স্ৱীযং স্ৱীযং দুৰিতম্ অঙ্গীকৃত্য তস্যাং যৰ্দ্দনি তেন মজ্জিতা বভূৱুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 স্ৱীযং স্ৱীযং দুরিতম্ অঙ্গীকৃত্য তস্যাং যর্দ্দনি তেন মজ্জিতা বভূৱুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 သွီယံ သွီယံ ဒုရိတမ် အင်္ဂီကၖတျ တသျာံ ယရ္ဒ္ဒနိ တေန မဇ္ဇိတာ ဗဘူဝုး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 svIyaM svIyaM duritam aggIkRtya tasyAM yarddani tEna majjitA babhUvuH|

Ver Capítulo Copiar




मत्ती 3:6
35 Referencias Cruzadas  

aparam ahaM manaHparAvarttanasUcakena majjanena yuSmAn majjayAmIti satyaM, kintu mama pazcAd ya Agacchati, sa mattopi mahAn, ahaM tadIyopAnahau voDhumapi nahi yogyosmi, sa yuSmAn vahnirUpe pavitra Atmani saMmajjayiSyati|


tato yihUdAdezayirUzAlamnagaranivAsinaH sarvve lokA bahi rbhUtvA tasya samIpamAgatya svAni svAni pApAnyaGgIkRtya yarddananadyAM tena majjitA babhUvuH|


san isrAyelvaMzIyAn anekAn prabhoH paramezvarasya mArgamAneSyati|


tadA yohan sarvvAn vyAjahAra, jale'haM yuSmAn majjayAmi satyaM kintu yasya pAdukAbandhanaM mocayitumapi na yogyosmi tAdRza eko matto gurutaraH pumAn eti, sa yuSmAn vahnirUpe pavitra Atmani majjayiSyati|


yohan jale majjitAvAn kintvalpadinamadhye yUyaM pavitra Atmani majjitA bhaviSyatha|


tena yohan jale majjitavAn iti satyaM kintu yUyaM pavitra Atmani majjitA bhaviSyatha, iti yadvAkyaM prabhuruditavAn tat tadA mayA smRtam|


yeSAmanekeSAM lokAnAM pratItirajAyata ta Agatya svaiH kRtAH kriyAH prakAzarUpeNAGgIkRtavantaH|


ataeva kuto vilambase? prabho rnAmnA prArthya nijapApaprakSAlanArthaM majjanAya samuttiSTha|


sarvve mUsAmuddizya meghasamudrayo rmajjitA babhUvuH


majjane ca tena sArddhaM zmazAnaM prAptAH puna rmRtAnAM madhyAt tasyotthApayiturIzvarasya zakteH phalaM yo vizvAsastadvArA tasminneva majjane tena sArddham utthApitA abhavata|


anantakAlasthAyivicArAjJA caitaiH punarbhittimUlaM na sthApayantaH khrISTaviSayakaM prathamopadezaM pazcAtkRtya siddhiM yAvad agrasarA bhavAma|


kevalaM khAdyapeyeSu vividhamajjaneSu ca zArIrikarItibhi ryuktAni naivedyAni balidAnAni ca bhavanti|


yUyaM parasparam aparAdhAn aGgIkurudhvam ArogyaprAptyarthaJcaikajano 'nyasya kRte prArthanAM karotu dhArmmikasya sayatnA prArthanA bahuzaktiviziSTA bhavati|


tannidarzanaJcAvagAhanaM (arthataH zArIrikamalinatAyA yastyAgaH sa nahi kintvIzvarAyottamasaMvedasya yA pratajJA saiva) yIzukhrISTasya punarutthAnenedAnIm asmAn uttArayati,


yadi svapApAni svIkurmmahe tarhi sa vizvAsyo yAthArthikazcAsti tasmAd asmAkaM pApAni kSamiSyate sarvvasmAd adharmmAccAsmAn zuddhayiSyati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos