मत्ती 3:4 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script4 etadvacanaM yizayiyabhaviSyadvAdinA yohanamuddizya bhASitam| yohano vasanaM mahAGgaromajaM tasya kaTau carmmakaTibandhanaM; sa ca zUkakITAn madhu ca bhuktavAn| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari4 एतद्वचनं यिशयियभविष्यद्वादिना योहनमुद्दिश्य भाषितम्। योहनो वसनं महाङ्गरोमजं तस्य कटौ चर्म्मकटिबन्धनं; स च शूककीटान् मधु च भुक्तवान्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script4 এতদ্ৱচনং যিশযিযভৱিষ্যদ্ৱাদিনা যোহনমুদ্দিশ্য ভাষিতম্| যোহনো ৱসনং মহাঙ্গৰোমজং তস্য কটৌ চৰ্ম্মকটিবন্ধনং; স চ শূককীটান্ মধু চ ভুক্তৱান্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script4 এতদ্ৱচনং যিশযিযভৱিষ্যদ্ৱাদিনা যোহনমুদ্দিশ্য ভাষিতম্| যোহনো ৱসনং মহাঙ্গরোমজং তস্য কটৌ চর্ম্মকটিবন্ধনং; স চ শূককীটান্ মধু চ ভুক্তৱান্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script4 ဧတဒွစနံ ယိၑယိယဘဝိၐျဒွါဒိနာ ယောဟနမုဒ္ဒိၑျ ဘာၐိတမ်၊ ယောဟနော ဝသနံ မဟာင်္ဂရောမဇံ တသျ ကဋော် စရ္မ္မကဋိဗန္ဓနံ; သ စ ၑူကကီဋာန် မဓု စ ဘုက္တဝါန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script4 EtadvacanaM yizayiyabhaviSyadvAdinA yOhanamuddizya bhASitam| yOhanO vasanaM mahAggarOmajaM tasya kaTau carmmakaTibandhanaM; sa ca zUkakITAn madhu ca bhuktavAn| Ver Capítulo |