Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 28:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 yuSmAkaM kalyANaM bhUyAt, tatastA Agatya tatpAdayoH patitvA praNemuH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 युष्माकं कल्याणं भूयात्, ततस्ता आगत्य तत्पादयोः पतित्वा प्रणेमुः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যুষ্মাকং কল্যাণং ভূযাৎ, ততস্তা আগত্য তৎপাদযোঃ পতিৎৱা প্ৰণেমুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যুষ্মাকং কল্যাণং ভূযাৎ, ততস্তা আগত্য তৎপাদযোঃ পতিৎৱা প্রণেমুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယုၐ္မာကံ ကလျာဏံ ဘူယာတ်, တတသ္တာ အာဂတျ တတ္ပာဒယေား ပတိတွာ ပြဏေမုး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yuSmAkaM kalyANaM bhUyAt, tatastA Agatya tatpAdayOH patitvA praNEmuH|

Ver Capítulo Copiar




मत्ती 28:9
18 Referencias Cruzadas  

tadAnIM ye taraNyAmAsan, ta Agatya taM praNabhya kathitavantaH, yathArthastvamevezvarasutaH|


haTThe namaskAraM gururiti sambodhanaJcaitAni sarvvANi vAJchanti|


yIzustA avAdIt, mA bibhIta, yUyaM gatvA mama bhrAtRn gAlIlaM yAtuM vadata, tatra te mAM drakSyanti|


tatra taM saMvIkSya praNemuH, kintu kecit sandigdhavantaH|


tatastA bhayAt mahAnandAJca zmazAnAt tUrNaM bahirbhUya tacchiSyAn vArttAM vaktuM dhAvitavatyaH| kintu ziSyAn vArttAM vaktuM yAnti, tadA yIzu rdarzanaM dattvA tA jagAda,


sa gatvA jagAda he IzvarAnugRhItakanye tava zubhaM bhUyAt prabhuH paramezvarastava sahAyosti nArINAM madhye tvameva dhanyA|


tadA te taM bhajamAnA mahAnandena yirUzAlamaM pratyAjagmuH|


tasya pazcAt pAdayoH sannidhau tasyau rudatI ca netrAmbubhistasya caraNau prakSAlya nijakacairamArkSIt, tatastasya caraNau cumbitvA tena sugandhitailena mamarda|


tadA mariyam arddhaseTakaM bahumUlyaM jaTAmAMsIyaM tailam AnIya yIzozcaraNayo rmarddayitvA nijakeza rmArSTum Arabhata; tadA tailasya parimalena gRham Amoditam abhavat|


tataH paraM saptAhasya prathamadinasya sandhyAsamaye ziSyA ekatra militvA yihUdIyebhyo bhiyA dvAraruddham akurvvan, etasmin kAle yIzusteSAM madhyasthAne tiSThan akathayad yuSmAkaM kalyANaM bhUyAt|


tadA thomA avadat, he mama prabho he madIzvara|


he bhrAtaraH, zeSe vadAmi yUyam Anandata siddhA bhavata parasparaM prabodhayata, ekamanaso bhavata praNayabhAvam Acarata| premazAntyorAkara Izvaro yuSmAkaM sahAyo bhUyAt|


pazya yihUdIyA na santo ye mRSAvAdinaH svAn yihUdIyAn vadanti teSAM zayatAnasamAjIyAnAM kAMzcid aham AneSyAmi pazya te madAjJAta Agatya tava caraNayoH praNaMsyanti tvaJca mama priyo 'sIti jJAsyanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos