Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 26:45 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

45 tataH ziSyAnupAgatya gaditavAn, sAmprataM zayAnAH kiM vizrAmyatha? pazyata, samaya upAsthAt, manujasutaH pApinAM kareSu samarpyate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

45 ततः शिष्यानुपागत्य गदितवान्, साम्प्रतं शयानाः किं विश्राम्यथ? पश्यत, समय उपास्थात्, मनुजसुतः पापिनां करेषु समर्प्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

45 ততঃ শিষ্যানুপাগত্য গদিতৱান্, সাম্প্ৰতং শযানাঃ কিং ৱিশ্ৰাম্যথ? পশ্যত, সময উপাস্থাৎ, মনুজসুতঃ পাপিনাং কৰেষু সমৰ্প্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

45 ততঃ শিষ্যানুপাগত্য গদিতৱান্, সাম্প্রতং শযানাঃ কিং ৱিশ্রাম্যথ? পশ্যত, সময উপাস্থাৎ, মনুজসুতঃ পাপিনাং করেষু সমর্প্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

45 တတး ၑိၐျာနုပါဂတျ ဂဒိတဝါန်, သာမ္ပြတံ ၑယာနား ကိံ ဝိၑြာမျထ? ပၑျတ, သမယ ဥပါသ္ထာတ်, မနုဇသုတး ပါပိနာံ ကရေၐု သမရ္ပျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

45 tataH ziSyAnupAgatya gaditavAn, sAmprataM zayAnAH kiM vizrAmyatha? pazyata, samaya upAsthAt, manujasutaH pApinAM karESu samarpyatE|

Ver Capítulo Copiar




मत्ती 26:45
14 Referencias Cruzadas  

tadA sa gaditavAn, madhyenagaramamukapuMsaH samIpaM vrajitvA vadata, guru rgaditavAn, matkAlaH savidhaH, saha ziSyaistvadAlaye nistAramahabhojyaM bhokSye|


yuSmAbhi rjJAtaM dinadvayAt paraM nistAramaha upasthAsyati, tatra manujasutaH kruzena hantuM parakareSu samarpiSyate|


pazcAt sa tAn vihAya vrajitvA tRtIyavAraM pUrvvavat kathayan prArthitavAn|


uttiSThata, vayaM yAmaH, yo mAM parakareSu masarpayiSyati, pazyata, sa samIpamAyAti|


tataH sa kiJciddUraM gatvA bhUmAvadhomukhaH patitvA prArthitavAnetat, yadi bhavituM zakyaM tarhi duHkhasamayoyaM matto dUrIbhavatu|


yadAhaM yuSmAbhiH saha pratidinaM mandire'tiSThaM tadA mAM dharttaM na pravRttAH, kintvidAnIM yuSmAkaM samayondhakArasya cAdhipatyamasti|


tadA yIzuH pratyuditavAn mAnavasutasya mahimaprAptisamaya upasthitaH|


sAmprataM mama prANA vyAkulA bhavanti, tasmAd he pitara etasmAt samayAn mAM rakSa, ityahaM kiM prArthayiSye? kintvaham etatsamayArtham avatIrNavAn|


nistArotsavasya kiJcitkAlAt pUrvvaM pRthivyAH pituH samIpagamanasya samayaH sannikarSobhUd iti jJAtvA yIzurAprathamAd yeSu jagatpravAsiSvAtmIyalokeSa prema karoti sma teSu zeSaM yAvat prema kRtavAn|


tataH paraM yIzuretAH kathAH kathayitvA svargaM vilokyaitat prArthayat, he pitaH samaya upasthitavAn; yathA tava putrastava mahimAnaM prakAzayati tadarthaM tvaM nijaputrasya mahimAnaM prakAzaya|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos