Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 26:41 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

41 parIkSAyAM na patituM jAgRta prArthayadhvaJca; AtmA samudyatosti, kintu vapu rdurbbalaM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

41 परीक्षायां न पतितुं जागृत प्रार्थयध्वञ्च; आत्मा समुद्यतोस्ति, किन्तु वपु र्दुर्ब्बलं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 পৰীক্ষাযাং ন পতিতুং জাগৃত প্ৰাৰ্থযধ্ৱঞ্চ; আত্মা সমুদ্যতোস্তি, কিন্তু ৱপু ৰ্দুৰ্ব্বলং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 পরীক্ষাযাং ন পতিতুং জাগৃত প্রার্থযধ্ৱঞ্চ; আত্মা সমুদ্যতোস্তি, কিন্তু ৱপু র্দুর্ব্বলং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 ပရီက္ၐာယာံ န ပတိတုံ ဇာဂၖတ ပြာရ္ထယဓွဉ္စ; အာတ္မာ သမုဒျတောသ္တိ, ကိန္တု ဝပု ရ္ဒုရ္ဗ္ဗလံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 parIkSAyAM na patituM jAgRta prArthayadhvanjca; AtmA samudyatOsti, kintu vapu rdurbbalaM|

Ver Capítulo Copiar




मत्ती 26:41
34 Referencias Cruzadas  

yuSmAkaM prabhuH kasmin daNDa AgamiSyati, tad yuSmAbhi rnAvagamyate, tasmAt jAgrataH santastiSThata|


ato jAgrataH santastiSThata, manujasutaH kasmin dine kasmin daNDe vAgamiSyati, tad yuSmAbhi rna jJAyate|


tAnavAdIcca mRtiyAtaneva matprANAnAM yAtanA jAyate, yUyamatra mayA sArddhaM jAgRta|


asmAn parIkSAM mAnaya, kintu pApAtmano rakSa; rAjatvaM gauravaM parAkramaH ete sarvve sarvvadA tava; tathAstu|


parIkSAyAM yathA na patatha tadarthaM sacetanAH santaH prArthayadhvaM; mana udyuktamiti satyaM kintu vapurazaktikaM|


yathA vayaM sarvvAn aparAdhinaH kSamAmahe tathA tvamapi pApAnyasmAkaM kSamasva| asmAn parIkSAM mAnaya kintu pApAtmano rakSa|


yathA yUyam etadbhAvighaTanA uttarttuM manujasutasya sammukhe saMsthAtuJca yogyA bhavatha kAraNAdasmAt sAvadhAnAH santo nirantaraM prArthayadhvaM|


tatropasthAya sa tAnuvAca, yathA parIkSAyAM na patatha tadarthaM prArthayadhvaM|


kuto nidrAtha? parIkSAyAm apatanArthaM prarthayadhvaM|


ye kathaM zrutvA sAnandaM gRhlanti kintvabaddhamUlatvAt svalpakAlamAtraM pratItya parIkSAkAle bhrazyanti taeva pASANabhUmisvarUpAH|


yasmAcchArIrasya durbbalatvAd vyavasthayA yat karmmAsAdhyam Izvaro nijaputraM pApizarIrarUpaM pApanAzakabalirUpaJca preSya tasya zarIre pApasya daNDaM kurvvan tatkarmma sAdhitavAn|


mAnuSikaparIkSAtiriktA kApi parIkSA yuSmAn nAkrAmat, Izvarazca vizvAsyaH so'tizaktyAM parIkSAyAM patanAt yuSmAn rakSiSyati, parIkSA ca yad yuSmAbhiH soDhuM zakyate tadarthaM tayA saha nistArasya panthAnaM nirUpayiSyati|


yUyaM jAgRta vizvAse susthirA bhavata pauruSaM prakAzayata balavanto bhavata|


itarAn prati susaMvAdaM ghoSayitvAhaM yat svayamagrAhyo na bhavAmi tadarthaM deham Ahanmi vazIkurvve ca|


ye tu khrISTasya lokAste ripubhirabhilASaizca sahitaM zArIrikabhAvaM kruze nihatavantaH|


sarvvasamaye sarvvayAcanena sarvvaprArthanena cAtmanA prArthanAM kurudhvaM tadarthaM dRDhAkAGkSayA jAgrataH sarvveSAM pavitralokAnAM kRte sadA prArthanAM kurudhvaM|


sarvveSAm antimakAla upasthitastasmAd yUyaM subuddhayaH prArthanArthaM jAgratazca bhavata|


yUyaM prabuddhA jAgratazca tiSThata yato yuSmAkaM prativAdI yaH zayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiSyAmIti mRgayate,


prabhu rbhaktAn parIkSAd uddharttuM vicAradinaJca yAvad daNDyAmAnAn adhArmmikAn roddhuM pArayati,


aparam ibribhASayA harmmagiddonAmakasthane te saGgRhItAH|


tvaM mama sahiSNutAsUcakaM vAkyaM rakSitavAnasi tatkAraNAt pRthivInivAsinAM parIkSArthaM kRtsnaM jagad yenAgAmiparIkSAdinenAkramiSyate tasmAd ahamapi tvAM rakSiSyAmi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos