Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 26:18 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

18 tadA sa gaditavAn, madhyenagaramamukapuMsaH samIpaM vrajitvA vadata, guru rgaditavAn, matkAlaH savidhaH, saha ziSyaistvadAlaye nistAramahabhojyaM bhokSye|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 तदा स गदितवान्, मध्येनगरममुकपुंसः समीपं व्रजित्वा वदत, गुरु र्गदितवान्, मत्कालः सविधः, सह शिष्यैस्त्वदालये निस्तारमहभोज्यं भोक्ष्ये।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 তদা স গদিতৱান্, মধ্যেনগৰমমুকপুংসঃ সমীপং ৱ্ৰজিৎৱা ৱদত, গুৰু ৰ্গদিতৱান্, মৎকালঃ সৱিধঃ, সহ শিষ্যৈস্ত্ৱদালযে নিস্তাৰমহভোজ্যং ভোক্ষ্যে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 তদা স গদিতৱান্, মধ্যেনগরমমুকপুংসঃ সমীপং ৱ্রজিৎৱা ৱদত, গুরু র্গদিতৱান্, মৎকালঃ সৱিধঃ, সহ শিষ্যৈস্ত্ৱদালযে নিস্তারমহভোজ্যং ভোক্ষ্যে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တဒါ သ ဂဒိတဝါန်, မဓျေနဂရမမုကပုံသး သမီပံ ဝြဇိတွာ ဝဒတ, ဂုရု ရ္ဂဒိတဝါန်, မတ္ကာလး သဝိဓး, သဟ ၑိၐျဲသ္တွဒါလယေ နိသ္တာရမဟဘောဇျံ ဘောက္ၐျေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tadA sa gaditavAn, madhyEnagaramamukapuMsaH samIpaM vrajitvA vadata, guru rgaditavAn, matkAlaH savidhaH, saha ziSyaistvadAlayE nistAramahabhOjyaM bhOkSyE|

Ver Capítulo Copiar




मत्ती 26:18
18 Referencias Cruzadas  

tatra yadi kazcit kiJcid vakSyati, tarhi vadiSyathaH, etasyAM prabhoH prayojanamAste, tena sa tatkSaNAt praheSyati|


yUyaM nAyaketi sambhASitA mA bhavata, yato yuSmAkamekaH khrISTaeva nAyakaH|


kintu yUyaM gurava iti sambodhanIyA mA bhavata, yato yuSmAkam ekaH khrISTaeva guru


tadA ziSyA yIzostAdRzanidezAnurUpakarmma vidhAya tatra nistAramahabhojyamAsAdayAmAsuH|


yuSmAbhi rjJAtaM dinadvayAt paraM nistAramaha upasthAsyati, tatra manujasutaH kruzena hantuM parakareSu samarpiSyate|


tadA sa sapadi yIzumupAgatya he guro, praNamAmItyuktvA taM cucumbe|


itivAkyavadanakAle bhajanagRhAdhipasya nivezanAl lokA etyAdhipaM babhASire tava kanyA mRtA tasmAd guruM punaH kutaH kliznAsi?


yadAhaM yuSmAbhiH saha pratidinaM mandire'tiSThaM tadA mAM dharttaM na pravRttAH, kintvidAnIM yuSmAkaM samayondhakArasya cAdhipatyamasti|


iti kathAM kathayitvA sA gatvA svAM bhaginIM mariyamaM guptamAhUya vyAharat gururupatiSThati tvAmAhUyati ca|


tadA yIzuH pratyuditavAn mAnavasutasya mahimaprAptisamaya upasthitaH|


nistArotsavasya kiJcitkAlAt pUrvvaM pRthivyAH pituH samIpagamanasya samayaH sannikarSobhUd iti jJAtvA yIzurAprathamAd yeSu jagatpravAsiSvAtmIyalokeSa prema karoti sma teSu zeSaM yAvat prema kRtavAn|


tataH paraM yIzuretAH kathAH kathayitvA svargaM vilokyaitat prArthayat, he pitaH samaya upasthitavAn; yathA tava putrastava mahimAnaM prakAzayati tadarthaM tvaM nijaputrasya mahimAnaM prakAzaya|


tadA yIzustAm avadat he mariyam| tataH sA parAvRtya pratyavadat he rabbUnI arthAt he guro|


tasmAd yihUdIyAstaM dharttum udyatAstathApi kopi tasya gAtre hastaM nArpayad yato hetostadA tasya samayo nopatiSThati|


tadA yIzustAn avocat mama samaya idAnIM nopatiSThati kintu yuSmAkaM samayaH satatam upatiSThati|


ataeva yUyam utsave'smin yAta nAham idAnIm asminnutsave yAmi yato mama samaya idAnIM na sampUrNaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos