Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 26:14 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

14 tato dvAdazaziSyANAm ISkariyotIyayihUdAnAmaka ekaH ziSyaH pradhAnayAjakAnAmantikaM gatvA kathitavAn,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 ततो द्वादशशिष्याणाम् ईष्करियोतीययिहूदानामक एकः शिष्यः प्रधानयाजकानामन्तिकं गत्वा कथितवान्,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ততো দ্ৱাদশশিষ্যাণাম্ ঈষ্কৰিযোতীযযিহূদানামক একঃ শিষ্যঃ প্ৰধানযাজকানামন্তিকং গৎৱা কথিতৱান্,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ততো দ্ৱাদশশিষ্যাণাম্ ঈষ্করিযোতীযযিহূদানামক একঃ শিষ্যঃ প্রধানযাজকানামন্তিকং গৎৱা কথিতৱান্,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တတော ဒွါဒၑၑိၐျာဏာမ် ဤၐ္ကရိယောတီယယိဟူဒါနာမက ဧကး ၑိၐျး ပြဓာနယာဇကာနာမန္တိကံ ဂတွာ ကထိတဝါန်,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tatO dvAdazaziSyANAm ISkariyOtIyayihUdAnAmaka EkaH ziSyaH pradhAnayAjakAnAmantikaM gatvA kathitavAn,

Ver Capítulo Copiar




मत्ती 26:14
14 Referencias Cruzadas  

kinAnIyaH zimon, ya ISkariyotIyayihUdAH khrISTaM parakare'rpayat|


tadA yihUdAnAmA yo janastaM parakareSu samarpayiSyati, sa uktavAn, he guro, sa kimahaM? tataH sa pratyuktavAn, tvayA satyaM gaditam|


etatkathAkathanakAle dvAdazaziSyANAmeko yihUdAnAmako mukhyayAjakalokaprAcInaiH prahitAn asidhAriyaSTidhAriNo manujAn gRhItvA tatsamIpamupatasthau|


tato yIzoH parakarevvarpayitA yihUdAstatprANAdaNDAjJAM viditvA santaptamanAH pradhAnayAjakalokaprAcInAnAM samakSaM tAstrIMzanmudrAH pratidAyAvAdIt,


yaH zimonaH putra riSkariyotIyo yihUdAnAmA yIzuM parakareSu samarpayiSyati sa ziSyastadA kathitavAn,


pitA tasya haste sarvvaM samarpitavAn svayam Izvarasya samIpAd Agacchad Izvarasya samIpaM yAsyati ca, sarvvANyetAni jJAtvA rajanyAM bhojane sampUrNe sati,


tato yIzuH pratyavadad ekakhaNDaM pUpaM majjayitvA yasmai dAsyAmi saeva saH; pazcAt pUpakhaNDamekaM majjayitvA zimonaH putrAya ISkariyotIyAya yihUdai dattavAn|


tadA pUpakhaNDagrahaNAt paraM sa tUrNaM bahiragacchat; rAtrizca samupasyitA|


kintu vizvAsaghAtiyihUdAstat sthAnaM paricIyate yato yIzuH ziSyaiH sArddhaM kadAcit tat sthAnam agacchat|


he bhrAtRgaNa yIzudhAriNAM lokAnAM pathadarzako yo yihUdAstasmin dAyUdA pavitra AtmA yAM kathAM kathayAmAsa tasyAH pratyakSIbhavanasyAvazyakatvam AsIt|


tadanantaraM kukarmmaNA labdhaM yanmUlyaM tena kSetramekaM krItam aparaM tasmin adhomukhe bhRmau patite sati tasyodarasya vidIrNatvAt sarvvA nADyo niragacchan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos