Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 26:10 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

10 yIzunA tadavagatya te samuditAH, yoSAmenAM kuto duHkhinIM kurutha, sA mAM prati sAdhu karmmAkArSIt|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

10 यीशुना तदवगत्य ते समुदिताः, योषामेनां कुतो दुःखिनीं कुरुथ, सा मां प्रति साधु कर्म्माकार्षीत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যীশুনা তদৱগত্য তে সমুদিতাঃ, যোষামেনাং কুতো দুঃখিনীং কুৰুথ, সা মাং প্ৰতি সাধু কৰ্ম্মাকাৰ্ষীৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যীশুনা তদৱগত্য তে সমুদিতাঃ, যোষামেনাং কুতো দুঃখিনীং কুরুথ, সা মাং প্রতি সাধু কর্ম্মাকার্ষীৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယီၑုနာ တဒဝဂတျ တေ သမုဒိတား, ယောၐာမေနာံ ကုတော ဒုးခိနီံ ကုရုထ, သာ မာံ ပြတိ သာဓု ကရ္မ္မာကာရ္ၐီတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yIzunA tadavagatya tE samuditAH, yOSAmEnAM kutO duHkhinIM kurutha, sA mAM prati sAdhu karmmAkArSIt|

Ver Capítulo Copiar




मत्ती 26:10
24 Referencias Cruzadas  

yuSmAkamaM samIpe daridrAH satatamevAsate, kintu yuSmAkamantikehaM nAse satataM|


cedidaM vyakreSyata, tarhi bhUrimUlyaM prApya daridrebhyo vyatAriSyata|


kintu yIzuruvAca, kuta etasyai kRcchraM dadAsi? mahyamiyaM karmmottamaM kRtavatI|


yIzoretadvAkyavadanakAle tasyAdhipate rnivezanAt kazcilloka Agatya taM babhASe, tava kanyA mRtA guruM mA klizAna|


aparam Izvaro yuSmAn prati sarvvavidhaM bahupradaM prasAdaM prakAzayitum arhati tena yUyaM sarvvaviSaye yatheSTaM prApya sarvveNa satkarmmaNA bahuphalavanto bhaviSyatha|


so'nyasusaMvAdaH susaMvAdo nahi kintu kecit mAnavA yuSmAn caJcalIkurvvanti khrISTIyasusaMvAdasya viparyyayaM karttuM ceSTante ca|


ye janA yuSmAkaM cAJcalyaM janayanti teSAM chedanameva mayAbhilaSyate|


itaH paraM ko'pi mAM na kliznAtu yasmAd ahaM svagAtre prabho ryIzukhrISTasya cihnAni dhAraye|


yato vayaM tasya kAryyaM prAg IzvareNa nirUpitAbhiH satkriyAbhiH kAlayApanAya khrISTe yIzau tena mRSTAzca|


prabho ryogyaM sarvvathA santoSajanakaJcAcAraM kuryyAtArthata IzvarajJAne varddhamAnAH sarvvasatkarmmarUpaM phalaM phaleta,


sa svayaM yuSmAkam antaHkaraNAni sAntvayatu sarvvasmin sadvAkye satkarmmaNi ca susthirIkarotu ca|


yadi kazcid adhyakSapadam AkAGkSate tarhi sa uttamaM karmma lipsata iti satyaM|


sA yat zizupoSaNenAtithisevanena pavitralokAnAM caraNaprakSAlanena kliSTAnAm upakAreNa sarvvavidhasatkarmmAcaraNena ca satkarmmakaraNAt sukhyAtiprAptA bhavet tadapyAvazyakaM|


ato yadi kazcid etAdRzebhyaH svaM pariSkaroti tarhi sa pAvitaM prabhoH kAryyayogyaM sarvvasatkAryyAyopayuktaM sammAnArthakaJca bhAjanaM bhaviSyati|


Izvarasya jJAnaM te pratijAnanti kintu karmmabhistad anaGgIkurvvate yataste garhitA anAjJAgrAhiNaH sarvvasatkarmmaNazcAyogyAH santi|


yataH sa yathAsmAn sarvvasmAd adharmmAt mocayitvA nijAdhikArasvarUpaM satkarmmasUtsukam ekaM prajAvargaM pAvayet tadartham asmAkaM kRte AtmadAnaM kRtavAn|


te yathA dezAdhipAnAM zAsakAnAJca nighnA AjJAgrAhiNzca sarvvasmai satkarmmaNe susajjAzca bhaveyuH


aparam asmadIyalokA yanniSphalA na bhaveyustadarthaM prayojanIyopakArAyA satkarmmANyanuSThAtuM zikSantAM|


vAkyametad vizvasanIyam ato hetorIzvare ye vizvasitavantaste yathA satkarmmANyanutiSTheyustathA tAn dRDham AjJApayeti mamAbhimataM|tAnyevottamAni mAnavebhyaH phaladAni ca bhavanti|


nijAbhimatasAdhanAya sarvvasmin satkarmmaNi yuSmAn siddhAn karotu, tasya dRSTau ca yadyat tuSTijanakaM tadeva yuSmAkaM madhye yIzunA khrISTena sAdhayatu| tasmai mahimA sarvvadA bhUyAt| Amen|


devapUjakAnAM madhye yuSmAkam AcAra evam uttamo bhavatu yathA te yuSmAn duSkarmmakArilokAniva puna rna nindantaH kRpAdRSTidine svacakSurgocarIyasatkriyAbhya Izvarasya prazaMsAM kuryyuH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos