Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 24:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 tadAnIM lokA duHkhaM bhojayituM yuSmAn parakareSu samarpayiSyanti haniSyanti ca, tathA mama nAmakAraNAd yUyaM sarvvadezIyamanujAnAM samIpe ghRNArhA bhaviSyatha|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 तदानीं लोका दुःखं भोजयितुं युष्मान् परकरेषु समर्पयिष्यन्ति हनिष्यन्ति च, तथा मम नामकारणाद् यूयं सर्व्वदेशीयमनुजानां समीपे घृणार्हा भविष्यथ।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তদানীং লোকা দুঃখং ভোজযিতুং যুষ্মান্ পৰকৰেষু সমৰ্পযিষ্যন্তি হনিষ্যন্তি চ, তথা মম নামকাৰণাদ্ যূযং সৰ্ৱ্ৱদেশীযমনুজানাং সমীপে ঘৃণাৰ্হা ভৱিষ্যথ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তদানীং লোকা দুঃখং ভোজযিতুং যুষ্মান্ পরকরেষু সমর্পযিষ্যন্তি হনিষ্যন্তি চ, তথা মম নামকারণাদ্ যূযং সর্ৱ্ৱদেশীযমনুজানাং সমীপে ঘৃণার্হা ভৱিষ্যথ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တဒါနီံ လောကာ ဒုးခံ ဘောဇယိတုံ ယုၐ္မာန် ပရကရေၐု သမရ္ပယိၐျန္တိ ဟနိၐျန္တိ စ, တထာ မမ နာမကာရဏာဒ် ယူယံ သရွွဒေၑီယမနုဇာနာံ သမီပေ ဃၖဏာရှာ ဘဝိၐျထ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tadAnIM lOkA duHkhaM bhOjayituM yuSmAn parakarESu samarpayiSyanti haniSyanti ca, tathA mama nAmakAraNAd yUyaM sarvvadEzIyamanujAnAM samIpE ghRNArhA bhaviSyatha|

Ver Capítulo Copiar




मत्ती 24:9
26 Referencias Cruzadas  

anye lokAstasya dAseyAn dhRtvA daurAtmyaM vyavahRtya tAnavadhiSuH|


pazyata, yuSmAkamantikam ahaM bhaviSyadvAdino buddhimata upAdhyAyAMzca preSayiSyAmi, kintu teSAM katipayA yuSmAbhi rghAniSyante, kruze ca ghAniSyante, kecid bhajanabhavane kaSAbhirAghAniSyante, nagare nagare tADiSyante ca;


ataeva Izvarasya zAstre proktamasti teSAmantike bhaviSyadvAdinaH preritAMzca preSayiSyAmi tataste teSAM kAMzcana haniSyanti kAMzcana tADazSyinti|


kintu sarvvAsAmetAsAM ghaTanAnAM pUrvvaM lokA yuSmAn dhRtvA tADayiSyanti, bhajanAlaye kArAyAJca samarpayiSyanti mama nAmakAraNAd yuSmAn bhUpAnAM zAsakAnAJca sammukhaM neSyanti ca|


jagato lokai ryuSmAsu RtIyiteSu te pUrvvaM mAmevArttIyanta iti yUyaM jAnItha|


kintu te mama nAmakAraNAd yuSmAn prati tAdRzaM vyavahariSyanti yato yo mAM preritavAn taM te na jAnanti|


lokA yuSmAn bhajanagRhebhyo dUrIkariSyanti tathA yasmin samaye yuSmAn hatvA Izvarasya tuSTi janakaM karmmAkurmma iti maMsyante sa samaya Agacchanti|


tava mataM kimiti vayaM tvattaH zrotumicchAmaH| yad idaM navInaM matamutthitaM tat sarvvatra sarvveSAM nikaTe ninditaM jAtama iti vayaM jAnImaH|


anantaraM he prabho yIze madIyamAtmAnaM gRhANa stiphAnasyeti prArthanavAkyavadanasamaye te taM prastarairAghnan|


yadi ca khrISTIyAna iva daNDaM bhuGkte tarhi sa na lajjamAnastatkAraNAd IzvaraM prazaMsatu|


tvayA yo yaH klezaH soDhavyastasmAt mA bhaiSIH pazya zayatAno yuSmAkaM parIkSArthaM kAMzcit kArAyAM nikSepsyati daza dinAni yAvat klezo yuSmAsu varttiSyate ca| tvaM mRtyuparyyantaM vizvAsyo bhava tenAhaM jIvanakirITaM tubhyaM dAsyAmi|


tava kriyA mama gocarAH, yatra zayatAnasya siMhAsanaM tatraiva tvaM vasasi tadapi jAnAmi| tvaM mama nAma dhArayasi madbhakterasvIkArastvayA na kRto mama vizvAsyasAkSiNa AntipAH samaye 'pi na kRtaH| sa tu yuSmanmadhye 'ghAni yataH zayatAnastatraiva nivasati|


tato mayoktaM he maheccha bhavAneva tat jAnAti| tena kathitaM, ime mahAklezamadhyAd Agatya meेSazAvakasya rudhireNa svIyaparicchadAn prakSAlitavantaH zuklIkRtavantazca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos