Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 24:39 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

39 aparam AplAvitoyamAgatya yAvat sakalamanujAn plAvayitvA nAnayat, tAvat te yathA na vidAmAsuH, tathA manujasutAgamanepi bhaviSyati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

39 अपरम् आप्लावितोयमागत्य यावत् सकलमनुजान् प्लावयित्वा नानयत्, तावत् ते यथा न विदामासुः, तथा मनुजसुतागमनेपि भविष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 অপৰম্ আপ্লাৱিতোযমাগত্য যাৱৎ সকলমনুজান্ প্লাৱযিৎৱা নানযৎ, তাৱৎ তে যথা ন ৱিদামাসুঃ, তথা মনুজসুতাগমনেপি ভৱিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 অপরম্ আপ্লাৱিতোযমাগত্য যাৱৎ সকলমনুজান্ প্লাৱযিৎৱা নানযৎ, তাৱৎ তে যথা ন ৱিদামাসুঃ, তথা মনুজসুতাগমনেপি ভৱিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 အပရမ် အာပ္လာဝိတောယမာဂတျ ယာဝတ် သကလမနုဇာန် ပ္လာဝယိတွာ နာနယတ်, တာဝတ် တေ ယထာ န ဝိဒါမာသုး, တထာ မနုဇသုတာဂမနေပိ ဘဝိၐျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 aparam AplAvitOyamAgatya yAvat sakalamanujAn plAvayitvA nAnayat, tAvat tE yathA na vidAmAsuH, tathA manujasutAgamanEpi bhaviSyati|

Ver Capítulo Copiar




मत्ती 24:39
18 Referencias Cruzadas  

manujasutaH svadUtaiH sAkaM pituH prabhAveNAgamiSyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|


anantaraM tasmin jaitunaparvvatopari samupaviSTe ziSyAstasya samIpamAgatya guptaM papracchuH, etA ghaTanAH kadA bhaviSyanti? bhavata Agamanasya yugAntasya ca kiM lakSma? tadasmAn vadatu|


tadAnIm AkAzamadhye manujasutasya lakSma darziSyate, tato nijaparAkrameNa mahAtejasA ca meghArUDhaM manujasutaM nabhasAgacchantaM vilokya pRthivyAH sarvvavaMzIyA vilapiSyanti|


aparaM nohe vidyamAne yAdRzamabhavat tAdRzaM manujasutasyAgamanakAlepi bhaviSyati|


tadA kSetrasthitayordvayoreko dhAriSyate, aparastyAjiSyate|


bAlakaiH sArddhaM bhUmisAt kariSyanti ca tvanmadhye pASANaikopi pASANopari na sthAsyati ca, kAla IdRza upasthAsyati|


yaH kukarmma karoti tasyAcArasya dRSTatvAt sa jyotirRRtIyitvA tannikaTaM nAyAti;


yeyaM kathA bhaviSyadvAdinAM grantheSu likhitAste sAvadhAnA bhavata sa kathA yathA yuSmAn prati na ghaTate|


te sveSAM manaHsvIzvarAya sthAnaM dAtum anicchukAstato hetorIzvarastAn prati duSTamanaskatvam avihitakriyatvaJca dattavAn|


pUrvvam Izvarasya vAkyenAkAzamaNDalaM jalAd utpannA jale santiSThamAnA ca pRthivyavidyataitad anicchukatAtaste na jAnAnti,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos