Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 24:14 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

14 aparaM sarvvadezIyalokAn pratimAkSI bhavituM rAjasya zubhasamAcAraH sarvvajagati pracAriSyate, etAdRzi sati yugAnta upasthAsyati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 अपरं सर्व्वदेशीयलोकान् प्रतिमाक्षी भवितुं राजस्य शुभसमाचारः सर्व्वजगति प्रचारिष्यते, एतादृशि सति युगान्त उपस्थास्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অপৰং সৰ্ৱ্ৱদেশীযলোকান্ প্ৰতিমাক্ষী ভৱিতুং ৰাজস্য শুভসমাচাৰঃ সৰ্ৱ্ৱজগতি প্ৰচাৰিষ্যতে, এতাদৃশি সতি যুগান্ত উপস্থাস্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অপরং সর্ৱ্ৱদেশীযলোকান্ প্রতিমাক্ষী ভৱিতুং রাজস্য শুভসমাচারঃ সর্ৱ্ৱজগতি প্রচারিষ্যতে, এতাদৃশি সতি যুগান্ত উপস্থাস্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အပရံ သရွွဒေၑီယလောကာန် ပြတိမာက္ၐီ ဘဝိတုံ ရာဇသျ ၑုဘသမာစာရး သရွွဇဂတိ ပြစာရိၐျတေ, ဧတာဒၖၑိ သတိ ယုဂါန္တ ဥပသ္ထာသျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 aparaM sarvvadEzIyalOkAn pratimAkSI bhavituM rAjasya zubhasamAcAraH sarvvajagati pracAriSyatE, EtAdRzi sati yugAnta upasthAsyati|

Ver Capítulo Copiar




मत्ती 24:14
29 Referencias Cruzadas  

gatvA gatvA svargasya rAjatvaM savidhamabhavat, etAM kathAM pracArayata|


punarahaM yuSmAn vadAmi, medinyAM yuSmAkaM yadi dvAvekavAkyIbhUya kiJcit prArthayete, tarhi mama svargasthapitrA tat tayoH kRte sampannaM bhaviSyati|


anantaraM tasmin jaitunaparvvatopari samupaviSTe ziSyAstasya samIpamAgatya guptaM papracchuH, etA ghaTanAH kadA bhaviSyanti? bhavata Agamanasya yugAntasya ca kiM lakSma? tadasmAn vadatu|


yUyaJca saMgrAmasya raNasya cADambaraM zroSyatha, avadhadvvaM tena caJcalA mA bhavata, etAnyavazyaM ghaTiSyante, kintu tadA yugAnto nahi|


anantaraM bhajanabhavane samupadizan rAjyasya susaMvAdaM pracArayan manujAnAM sarvvaprakArAn rogAn sarvvaprakArapIDAzca zamayan yIzuH kRtsnaM gAlIldezaM bhramitum Arabhata|


tataH paraM yIzusteSAM bhajanabhavana upadizan rAjyasya susaMvAdaM pracArayan lokAnAM yasya ya Amayo yA ca pIDAsIt, tAn zamayan zamayaMzca sarvvANi nagarANi grAmAMzca babhrAma|


zeSIbhavanAt pUrvvaM sarvvAn dezIyAn prati susaMvAdaH pracArayiSyate|


aparaJca tasmin kAle rAjyasya sarvveSAM lokAnAM nAmAni lekhayitum agastakaisara AjJApayAmAsa|


tannAmnA yirUzAlamamArabhya sarvvadeze manaHparAvarttanasya pApamocanasya ca susaMvAdaH pracArayitavyaH,


tadA zaitAn tamuccaM parvvataM nItvA nimiSaikamadhye jagataH sarvvarAjyAni darzitavAn|


sa svanidhanaduHkhabhogAt param anekapratyayakSapramANauH svaM sajIvaM darzayitvA


AgAbanAmA teSAmeka utthAya AtmanaH zikSayA sarvvadeze durbhikSaM bhaviSyatIti jJApitavAn; tataH klaudiyakaisarasyAdhikAre sati tat pratyakSam abhavat|


yataH svaniyuktena puruSeNa yadA sa pRthivIsthAnAM sarvvalokAnAM vicAraM kariSyati taddinaM nyarUpayat; tasya zmazAnotthApanena tasmin sarvvebhyaH pramANaM prAdAt|


teSAmuddezam aprApya ca yAsonaM katipayAn bhrAtRMzca dhRtvA nagarAdhipatInAM nikaTamAnIya proccaiH kathitavanto ye manuSyA jagadudvATitavantaste 'trApyupasthitAH santi,


tenAsmAkaM vANijyasya sarvvathA hAneH sambhavanaM kevalamiti nahi, AziyAdezasthai rvA sarvvajagatsthai rlokaiH pUjyA yArtimI mahAdevI tasyA mandirasyAvajJAnasya tasyA aizvaryyasya nAzasya ca sambhAvanA vidyateे|


adhunA pazyata yeSAM samIpe'ham IzvarIyarAjyasya susaMvAdaM pracAryya bhramaNaM kRtavAn etAdRzA yUyaM mama vadanaM puna rdraSTuM na prApsyatha etadapyahaM jAnAmi|


tarhyahaM bravImi taiH kiM nAzrAvi? avazyam azrAvi, yasmAt teSAM zabdo mahIM vyApnod vAkyaJca nikhilaM jagat|


kintvetadarthaM yuSmAbhi rbaddhamUlaiH susthiraizca bhavitavyam, AkAzamaNDalasyAdhaHsthitAnAM sarvvalokAnAM madhye ca ghuSyamANo yaH susaMvAdo yuSmAbhirazrAvi tajjAtAyAM pratyAzAyAM yuSmAbhiracalai rbhavitavyaM|


sA yadvat kRsnaM jagad abhigacchati tadvad yuSmAn apyabhyagamat, yUyaJca yad dinam ArabhyezvarasyAnugrahasya vArttAM zrutvA satyarUpeNa jJAtavantastadArabhya yuSmAkaM madhye'pi phalati varddhate ca|


aparaM jagati svakIyAdvitIyaputrasya punarAnayanakAle tenoktaM, yathA, "Izvarasya sakalai rdUtaireSa eva praNamyatAM|"


vayaM tu yasya bhAvirAjyasya kathAM kathayAmaH, tat ten divyadUtAnAm adhInIkRtamiti nahi|


anantaram AkAzamadhyenoDDIyamAno 'para eko dUto mayA dRSTaH so 'nantakAlIyaM susaMvAdaM dhArayati sa ca susaMvAdaH sarvvajAtIyAn sarvvavaMzIyAn sarvvabhASAvAdinaH sarvvadezIyAMzca pRthivInivAsinaH prati tena ghoSitavyaH|


ta AzcaryyakarmmakAriNo bhUtAnAm AtmAnaH santi sarvvazaktimata Izvarasya mahAdine yena yuddhena bhavitavyaM tatkRte kRtsrajagato rAjJAH saMgrahItuM teSAM sannidhiM nirgacchanti|


tvaM mama sahiSNutAsUcakaM vAkyaM rakSitavAnasi tatkAraNAt pRthivInivAsinAM parIkSArthaM kRtsnaM jagad yenAgAmiparIkSAdinenAkramiSyate tasmAd ahamapi tvAM rakSiSyAmi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos