Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 23:7 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 haTThe namaskAraM gururiti sambodhanaJcaitAni sarvvANi vAJchanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

7 हट्ठे नमस्कारं गुरुरिति सम्बोधनञ्चैतानि सर्व्वाणि वाञ्छन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 হট্ঠে নমস্কাৰং গুৰুৰিতি সম্বোধনঞ্চৈতানি সৰ্ৱ্ৱাণি ৱাঞ্ছন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 হট্ঠে নমস্কারং গুরুরিতি সম্বোধনঞ্চৈতানি সর্ৱ্ৱাণি ৱাঞ্ছন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဟဋ္ဌေ နမသ္ကာရံ ဂုရုရိတိ သမ္ဗောဓနဉ္စဲတာနိ သရွွာဏိ ဝါဉ္ဆန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 haTThE namaskAraM gururiti sambOdhananjcaitAni sarvvANi vAnjchanti|

Ver Capítulo Copiar




मत्ती 23:7
19 Referencias Cruzadas  

ete vidyamAnajanAH kai rmayopamIyante? ye bAlakA haTTa upavizya svaM svaM bandhumAhUya vadanti,


kintu yUyaM gurava iti sambodhanIyA mA bhavata, yato yuSmAkam ekaH khrISTaeva guru


tadA yihUdAnAmA yo janastaM parakareSu samarpayiSyati, sa uktavAn, he guro, sa kimahaM? tataH sa pratyuktavAn, tvayA satyaM gaditam|


tadA sa sapadi yIzumupAgatya he guro, praNamAmItyuktvA taM cucumbe|


tato yIzustamavadat tvayA kiM prArthyate? tubhyamahaM kiM kariSyAmI? tadA sondhastamuvAca, he guro madIyA dRSTirbhavet|


tataH pitaraH pUrvvavAkyaM smaran yIzuM babhASaM, he guro pazyatu ya uDumbaraviTapI bhavatA zaptaH sa zuSko babhUva|


tadAnIM sa tAnupadizya kathitavAn ye narA dIrghaparidheyAni haTTe vipanau ca


ato hetoH sa Agatyaiva yozoH savidhaM gatvA he guro he guro, ityuktvA taM cucumba|


tadA pitaro yIzumavAdIt he guro'smAkamatra sthitiruttamA, tataeva vayaM tvatkRte ekAM mUsAkRte ekAm eliyakRte caikAM, etAstisraH kuTI rnirmmAma|


hA hA phirUzino yUyaM bhajanagehe proccAsane ApaNeSu ca namaskAreSu prIyadhve|


tato yIzuH parAvRtya tau pazcAd Agacchantau dRSTvA pRSTavAn yuvAM kiM gavezayathaH? tAvapRcchatAM he rabbi arthAt he guro bhavAn kutra tiSThati?


nithanel acakathat, he guro bhavAn nitAntam Izvarasya putrosi, bhavAn isrAyelvaMzasya rAjA|


tataste pratyavadan, he guro svalpadinAni gatAni yihUdIyAstvAM pASANai rhantum udyatAstathApi kiM punastatra yAsyasi?


tadA yIzustAm avadat he mariyam| tataH sA parAvRtya pratyavadat he rabbUnI arthAt he guro|


yIzaurabhyarNam Avrajya vyAhArSIt, he guro bhavAn IzvarAd Agat eka upadeSTA, etad asmAbhirjJAyate; yato bhavatA yAnyAzcaryyakarmmANi kriyante paramezvarasya sAhAyyaM vinA kenApi tattatkarmmANi karttuM na zakyante|


he guro yarddananadyAH pAre bhavatA sArddhaM ya AsIt yasmiMzca bhavAn sAkSyaM pradadAt pazyatu sopi majjayati sarvve tasya samIpaM yAnti ca|


etarhi ziSyAH sAdhayitvA taM vyAhArSuH he guro bhavAn kiJcid bhUktAM|


tataste saritpateH pAre taM sAkSAt prApya prAvocan he guro bhavAn atra sthAne kadAgamat?


tataH ziSyAstam apRcchan he guro naroyaM svapApena vA svapitrAH pApenAndho'jAyata?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos