Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 23:4 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 te durvvahAn gurutarAn bhArAn badvvA manuSyANAM skandhepari samarpayanti, kintu svayamaGgulyaikayApi na cAlayanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 ते दुर्व्वहान् गुरुतरान् भारान् बद्व्वा मनुष्याणां स्कन्धेपरि समर्पयन्ति, किन्तु स्वयमङ्गुल्यैकयापि न चालयन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তে দুৰ্ৱ্ৱহান্ গুৰুতৰান্ ভাৰান্ বদ্ৱ্ৱা মনুষ্যাণাং স্কন্ধেপৰি সমৰ্পযন্তি, কিন্তু স্ৱযমঙ্গুল্যৈকযাপি ন চালযন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তে দুর্ৱ্ৱহান্ গুরুতরান্ ভারান্ বদ্ৱ্ৱা মনুষ্যাণাং স্কন্ধেপরি সমর্পযন্তি, কিন্তু স্ৱযমঙ্গুল্যৈকযাপি ন চালযন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တေ ဒုရွွဟာန် ဂုရုတရာန် ဘာရာန် ဗဒွွာ မနုၐျာဏာံ သ္ကန္ဓေပရိ သမရ္ပယန္တိ, ကိန္တု သွယမင်္ဂုလျဲကယာပိ န စာလယန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tE durvvahAn gurutarAn bhArAn badvvA manuSyANAM skandhEpari samarpayanti, kintu svayamaggulyaikayApi na cAlayanti|

Ver Capítulo Copiar




मत्ती 23:4
10 Referencias Cruzadas  

hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM podinAyAH sitacchatrAyA jIrakasya ca dazamAMzAn dattha, kintu vyavasthAyA gurutarAn nyAyadayAvizvAsAn parityajatha; ime yuSmAbhirAcaraNIyA amI ca na laMghanIyAH|


ataste yuSmAn yadyat mantum AjJApayanti, tat manyadhvaM pAlayadhvaJca, kintu teSAM karmmAnurUpaM karmma na kurudhvaM; yatasteSAM vAkyamAtraM sAraM kAryye kimapi nAsti|


tataH sa uvAca, hA hA vyavasthApakA yUyam mAnuSANAm upari duHsahyAn bhArAn nyasyatha kintu svayam ekAGguुlyApi tAn bhArAn na spRzatha|


ataevAsmAkaM pUrvvapuruSA vayaJca svayaM yadyugasya bhAraM soDhuM na zaktAH samprati taM ziSyagaNasya skandheSu nyasituM kuta Izvarasya parIkSAM kariSyatha?


devatAprasAdabhakSyaM raktabhakSyaM galapIDanamAritaprANibhakSyaM vyabhicArakarmma cemAni sarvvANi yuSmAbhistyAjyAni; etatprayojanIyAjJAvyatirekena yuSmAkam upari bhAramanyaM na nyasituM pavitrasyAtmano'smAkaJca ucitajJAnam abhavat|


te tvakchedagrAhiNo'pi vyavasthAM na pAlayanti kintu yuSmaccharIrAt zlAghAlAbhArthaM yuSmAkaM tvakchedam icchanti|


yata Izvare yat prema tat tadIyAjJApAlanenAsmAbhiH prakAzayitavyaM, tasyAjJAzca kaThorA na bhavanti|


aparam avaziSTAn thuyAtIrasthalokAn arthato yAvantastAM zikSAM na dhArayanti ye ca kaizcit zayatAnasya gambhIrArthA ucyante tAn ye nAvagatavantastAnahaM vadAmi yuSmAsu kamapyaparaM bhAraM nAropayiSyAmi;


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos