Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 23:3 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 ataste yuSmAn yadyat mantum AjJApayanti, tat manyadhvaM pAlayadhvaJca, kintu teSAM karmmAnurUpaM karmma na kurudhvaM; yatasteSAM vAkyamAtraM sAraM kAryye kimapi nAsti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 अतस्ते युष्मान् यद्यत् मन्तुम् आज्ञापयन्ति, तत् मन्यध्वं पालयध्वञ्च, किन्तु तेषां कर्म्मानुरूपं कर्म्म न कुरुध्वं; यतस्तेषां वाक्यमात्रं सारं कार्य्ये किमपि नास्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অতস্তে যুষ্মান্ যদ্যৎ মন্তুম্ আজ্ঞাপযন্তি, তৎ মন্যধ্ৱং পালযধ্ৱঞ্চ, কিন্তু তেষাং কৰ্ম্মানুৰূপং কৰ্ম্ম ন কুৰুধ্ৱং; যতস্তেষাং ৱাক্যমাত্ৰং সাৰং কাৰ্য্যে কিমপি নাস্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অতস্তে যুষ্মান্ যদ্যৎ মন্তুম্ আজ্ঞাপযন্তি, তৎ মন্যধ্ৱং পালযধ্ৱঞ্চ, কিন্তু তেষাং কর্ম্মানুরূপং কর্ম্ম ন কুরুধ্ৱং; যতস্তেষাং ৱাক্যমাত্রং সারং কার্য্যে কিমপি নাস্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အတသ္တေ ယုၐ္မာန် ယဒျတ် မန္တုမ် အာဇ္ဉာပယန္တိ, တတ် မနျဓွံ ပါလယဓွဉ္စ, ကိန္တု တေၐာံ ကရ္မ္မာနုရူပံ ကရ္မ္မ န ကုရုဓွံ; ယတသ္တေၐာံ ဝါကျမာတြံ သာရံ ကာရျျေ ကိမပိ နာသ္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 atastE yuSmAn yadyat mantum AjnjApayanti, tat manyadhvaM pAlayadhvanjca, kintu tESAM karmmAnurUpaM karmma na kurudhvaM; yatastESAM vAkyamAtraM sAraM kAryyE kimapi nAsti|

Ver Capítulo Copiar




मत्ती 23:3
16 Referencias Cruzadas  

anantaraM sonyasutasya samIpaM gatvA tathaiva kathtivAn; tataH sa pratyuvAca, maheccha yAmi, kintu na gataH|


adhyApakAH phirUzinazca mUsAsane upavizanti,


te durvvahAn gurutarAn bhArAn badvvA manuSyANAM skandhepari samarpayanti, kintu svayamaGgulyaikayApi na cAlayanti|


tataH pitaronyapreritAzca pratyavadan mAnuSasyAjJAgrahaNAd IzvarasyAjJAgrahaNam asmAkamucitam|


yuSmAkam ekaikajanaH zAsanapadasya nighno bhavatu yato yAni zAsanapadAni santi tAni sarvvANIzvareNa sthApitAni; IzvaraM vinA padasthApanaM na bhavati|


bhaktavezAH kintvasvIkRtabhaktiguNA bhaviSyanti; etAdRzAnAM lokAnAM saMmargaM parityaja|


Izvarasya jJAnaM te pratijAnanti kintu karmmabhistad anaGgIkurvvate yataste garhitA anAjJAgrAhiNaH sarvvasatkarmmaNazcAyogyAH santi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos