Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 22:8 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 tataH sa nijadAseyAn babhASe, vivAhIyaM bhojyamAsAditamAste, kintu nimantritA janA ayogyAH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 ततः स निजदासेयान् बभाषे, विवाहीयं भोज्यमासादितमास्ते, किन्तु निमन्त्रिता जना अयोग्याः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ততঃ স নিজদাসেযান্ বভাষে, ৱিৱাহীযং ভোজ্যমাসাদিতমাস্তে, কিন্তু নিমন্ত্ৰিতা জনা অযোগ্যাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ততঃ স নিজদাসেযান্ বভাষে, ৱিৱাহীযং ভোজ্যমাসাদিতমাস্তে, কিন্তু নিমন্ত্রিতা জনা অযোগ্যাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တတး သ နိဇဒါသေယာန် ဗဘာၐေ, ဝိဝါဟီယံ ဘောဇျမာသာဒိတမာသ္တေ, ကိန္တု နိမန္တြိတာ ဇနာ အယောဂျား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tataH sa nijadAsEyAn babhASE, vivAhIyaM bhOjyamAsAditamAstE, kintu nimantritA janA ayOgyAH|

Ver Capítulo Copiar




मत्ती 22:8
11 Referencias Cruzadas  

anantaraM sa nRpatistAM vArttAM zrutvA krudhyan sainyAni prahitya tAn ghAtakAn hatvA teSAM nagaraM dAhayAmAsa|


tasmAd yUyaM rAjamArgaM gatvA yAvato manujAn pazyata, tAvataeva vivAhIyabhojyAya nimantrayata|


tadA yIzustAn avocat yAvat sakhInAM saMGge kanyAyA varastiSThati, tAvat kiM te vilApaM karttuM zakluvanti? kintu yadA teSAM saMGgAd varaM nayanti, tAdRzaH samaya AgamiSyati, tadA te upavatsyanti|


kintu ye tajjagatprAptiyogyatvena gaNitAM bhaviSyanti zmazAnAccotthAsyanti te na vivahanti vAgdattAzca na bhavanti,


yathA yUyam etadbhAvighaTanA uttarttuM manujasutasya sammukhe saMsthAtuJca yogyA bhavatha kAraNAdasmAt sAvadhAnAH santo nirantaraM prArthayadhvaM|


tataH pauैlabarNabbAvakSobhau kathitavantau prathamaM yuSmAkaM sannidhAvIzvarIyakathAyAH pracAraNam ucitamAsIt kintuM tadagrAhyatvakaraNena yUyaM svAn anantAyuSo'yogyAn darzayatha, etatkAraNAd vayam anyadezIyalokAnAM samIpaM gacchAmaH|


taccezvarasya nyAyavicArasya pramANaM bhavati yato yUyaM yasya kRte duHkhaM sahadhvaM tasyezvarIyarAjyasya yogyA bhavatha|


amutavRkSasyAdhikAraprAptyarthaM dvArai rnagarapravezArthaJca ye tasyAjJAH pAlayanti ta eva dhanyAH|


tathApi yaiH svavAsAMsi na kalaGkitAni tAdRzAH katipayalokAH sArddinagare 'pi tava vidyante te zubhraparicchadai rmama saGge gamanAgamane kariSyanti yataste yogyAH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos