Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 22:13 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

13 tadA rAjA nijAnucarAn avadat, etasya karacaraNAn baddhA yatra rodanaM dantairdantagharSaNaJca bhavati, tatra vahirbhUtatamisre taM nikSipata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 तदा राजा निजानुचरान् अवदत्, एतस्य करचरणान् बद्धा यत्र रोदनं दन्तैर्दन्तघर्षणञ्च भवति, तत्र वहिर्भूततमिस्रे तं निक्षिपत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তদা ৰাজা নিজানুচৰান্ অৱদৎ, এতস্য কৰচৰণান্ বদ্ধা যত্ৰ ৰোদনং দন্তৈৰ্দন্তঘৰ্ষণঞ্চ ভৱতি, তত্ৰ ৱহিৰ্ভূততমিস্ৰে তং নিক্ষিপত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তদা রাজা নিজানুচরান্ অৱদৎ, এতস্য করচরণান্ বদ্ধা যত্র রোদনং দন্তৈর্দন্তঘর্ষণঞ্চ ভৱতি, তত্র ৱহির্ভূততমিস্রে তং নিক্ষিপত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တဒါ ရာဇာ နိဇာနုစရာန် အဝဒတ်, ဧတသျ ကရစရဏာန် ဗဒ္ဓါ ယတြ ရောဒနံ ဒန္တဲရ္ဒန္တဃရ္ၐဏဉ္စ ဘဝတိ, တတြ ဝဟိရ္ဘူတတမိသြေ တံ နိက္ၐိပတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tadA rAjA nijAnucarAn avadat, Etasya karacaraNAn baddhA yatra rOdanaM dantairdantagharSaNanjca bhavati, tatra vahirbhUtatamisrE taM nikSipata|

Ver Capítulo Copiar




मत्ती 22:13
21 Referencias Cruzadas  

anyaJca kopi balavanta janaM prathamato na badvvA kena prakAreNa tasya gRhaM pravizya taddravyAdi loThayituM zaknoti? kintu tat kRtvA tadIyagRsya dravyAdi loThayituM zaknoti|


ataH zsyakarttanakAlaM yAvad ubhayAnyapi saha varddhantAM, pazcAt karttanakAle karttakAn vakSyAmi, yUyamAdau vanyayavasAni saMgRhya dAhayituM vITikA badvvA sthApayata; kintu sarvve godhUmA yuSmAbhi rbhANDAgAraM nItvA sthApyantAm|


yatra rodanaM dantagharSaNaJca bhavati, tatrAgnikuNDe nikSepsyanti|


tatra rodanaM dantai rdantagharSaNaJca bhaviSyataH|


tadA taM daNDayitvA yatra sthAne rodanaM dantagharSaNaJcAsAte, tatra kapaTibhiH sAkaM taddazAM nirUpayiSyati|


aparaM yUyaM tamakarmmaNyaM dAsaM nItvA yatra sthAne krandanaM dantagharSaNaJca vidyete, tasmin bahirbhUtatamasi nikSipata|


kintu yatra sthAne rodanadantagharSaNe bhavatastasmin bahirbhUtatamisre rAjyasya santAnA nikSesyante|


tadA ibrAhImaM ishAkaM yAkUbaJca sarvvabhaviSyadvAdinazca Izvarasya rAjyaM prAptAn svAMzca bahiSkRtAn dRSTvA yUyaM rodanaM dantairdantagharSaNaJca kariSyatha|


ahaM tubhyaM yathArthaM kathayAmi yauvanakAle svayaM baddhakaTi ryatrecchA tatra yAtavAn kintvitaH paraM vRddhe vayasi hastaM vistArayiSyasi, anyajanastvAM baddhvA yatra gantuM tavecchA na bhavati tvAM dhRtvA tatra neSyati|


sosmAkaM samIpametya paulasya kaTibandhanaM gRhItvA nijahastApAdAn baddhvA bhASitavAn yasyedaM kaTibandhanaM taM yihUdIyalokA yirUzAlamanagara itthaM baddhvA bhinnadezIyAnAM kareSu samarpayiSyantIti vAkyaM pavitra AtmA kathayati|


imAM kathAM zrutvA te manaHsu biddhAH santastaM prati dantagharSaNam akurvvan|


te ca prabho rvadanAt parAkramayuktavibhavAcca sadAtanavinAzarUpaM daNDaM lapsyante,


ime nirjalAni prasravaNAni pracaNDavAyunA cAlitA meghAzca teSAM kRte nityasthAyI ghoratarAndhakAraH saJcito 'sti|


IzvaraH kRtapApAn dUtAn na kSamitvA timirazRGkhalaiH pAtAle ruddhvA vicArArthaM samarpitavAn|


svakIyalajjApheNodvamakAH pracaNDAH sAmudrataraGgAH sadAkAlaM yAvat ghoratimirabhAgIni bhramaNakArINi nakSatrANi ca bhavanti|


ye ca svargadUtAH svIyakartRtvapade na sthitvA svavAsasthAnaM parityaktavantastAn sa mahAdinasya vicArArtham andhakAramaye 'dhaHsthAne sadAsthAyibhi rbandhanairabadhnAt|


parantvapavitraM ghRNyakRd anRtakRd vA kimapi tanmadhyaM na pravekSyati meSazAvakasya jIvanapustake yeSAM nAmAni likhitAni kevalaM ta eva pravekSyanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos