Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 22:11 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

11 tadAnIM sa rAjA sarvvAnabhyAgatAn draSTum abhyantaramAgatavAn; tadA tatra vivAhIyavasanahInamekaM janaM vIkSya taM jagAd,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 तदानीं स राजा सर्व्वानभ्यागतान् द्रष्टुम् अभ्यन्तरमागतवान्; तदा तत्र विवाहीयवसनहीनमेकं जनं वीक्ष्य तं जगाद्,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তদানীং স ৰাজা সৰ্ৱ্ৱানভ্যাগতান্ দ্ৰষ্টুম্ অভ্যন্তৰমাগতৱান্; তদা তত্ৰ ৱিৱাহীযৱসনহীনমেকং জনং ৱীক্ষ্য তং জগাদ্,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তদানীং স রাজা সর্ৱ্ৱানভ্যাগতান্ দ্রষ্টুম্ অভ্যন্তরমাগতৱান্; তদা তত্র ৱিৱাহীযৱসনহীনমেকং জনং ৱীক্ষ্য তং জগাদ্,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တဒါနီံ သ ရာဇာ သရွွာနဘျာဂတာန် ဒြၐ္ဋုမ် အဘျန္တရမာဂတဝါန်; တဒါ တတြ ဝိဝါဟီယဝသနဟီနမေကံ ဇနံ ဝီက္ၐျ တံ ဇဂါဒ်,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tadAnIM sa rAjA sarvvAnabhyAgatAn draSTum abhyantaramAgatavAn; tadA tatra vivAhIyavasanahInamEkaM janaM vIkSya taM jagAd,

Ver Capítulo Copiar




मत्ती 22:11
25 Referencias Cruzadas  

ataH zsyakarttanakAlaM yAvad ubhayAnyapi saha varddhantAM, pazcAt karttanakAle karttakAn vakSyAmi, yUyamAdau vanyayavasAni saMgRhya dAhayituM vITikA badvvA sthApayata; kintu sarvve godhUmA yuSmAbhi rbhANDAgAraM nItvA sthApyantAm|


tadA te dAseyA rAjamArgaM gatvA bhadrAn abhadrAn vA yAvato janAn dadRzuH, tAvataeva saMgRhyAnayan; tato'bhyAgatamanujai rvivAhagRham apUryyata|


tasya kAre sUrpa Aste, sa svIyazasyAni samyak prasphoTya nijAn sakalagodhUmAn saMgRhya bhANDAgAre sthApayiSyati, kiMntu sarvvANi vuSANyanirvvANavahninA dAhayiSyati|


yUyaM prabhuyIzukhrISTarUpaM paricchadaM paridhaddhvaM sukhAbhilASapUraNAya zArIrikAcaraNaM mAcarata|


yIzukhrISTe vizvAsakaraNAd IzvareNa dattaM tat puNyaM sakaleSu prakAzitaM sat sarvvAn vizvAsinaH prati varttate|


ata upayuktasamayAt pUrvvam arthataH prabhorAgamanAt pUrvvaM yuSmAbhi rvicAro na kriyatAM| prabhurAgatya timireNa pracchannAni sarvvANi dIpayiSyati manasAM mantraNAzca prakAzayiSyati tasmin samaya IzvarAd ekaikasya prazaMsA bhaviSyati|


tathApIdAnImapi vayaM tena na nagnAH kintu parihitavasanA manyAmahe|


yUyaM yAvanto lokAH khrISTe majjitA abhavata sarvve khrISTaM parihitavantaH|


dhArmmikatvena ca sRSTaH sa eva paridhAtavyazca|


aparam ibribhASayA harmmagiddonAmakasthane te saGgRhItAH|


paridhAnAya tasyai ca dattaH zubhraH sucelakaH||


tasyAH santAnAMzca mRtyunA haniSyAmi| tenAham antaHkaraNAnAM manasAJcAnusandhAnakArI yuSmAkamekaikasmai ca svakriyANAM phalaM mayA dAtavyamiti sarvvAH samitayo jJAsyanti|


tvaM yad dhanI bhavestadarthaM matto vahnau tApitaM suvarNaM krINIhi nagnatvAt tava lajjA yanna prakAzeta tadarthaM paridhAnAya mattaH zubhravAsAMsi krINIhi yacca tava dRSTiH prasannA bhavet tadarthaM cakSurlepanAyAJjanaM mattaH krINIhIti mama mantraNA|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos